SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-100 मारः टी. एवं पूर्वोक्तं सर्व विवरणमशुद्धनिश्चयनयं प्रतीत्य विज्ञेयं यतः स एव नय आत्मानमाश्रवसंवरपर्यायमयं मन्यते, शुद्धनिश्चयनयस्त्वात्मानं केवलं शुद्धज्ञानादिमयं मन्यतेऽर्थात्तन्मनेन, संमारिणां Tel च सिद्धानां न मिदा-भेदो वत्तते, आत्माऽद्वैतवादी शुद्धनिश्चयनयोऽस्ति ॥१५॥ -येन निर्जीयते कर्म, स भावस्त्वात्मलक्षणम् निर्जरा कर्मणां शाटो, नात्माऽसौ कर्मपर्ययः । ॥४९३॥ येन निर्जीयते कर्म, स भावस्त्वात्मलक्षणम् ॥१५॥ __टी निर्जरा-आत्मतः कर्मपुद्गलानां दुर्गभवनं निर्जरोच्यते, कर्मणां शाटो, नात्मा आत्मस्वरूप18 रूपो नास्ति, परन्तु कर्मपर्यायोऽस्ति, तथाऽपि येन निर्जीयते कर्म, स भावोऽशुद्धनिश्चयनयतः-आत्मस्वरूपरूपोऽस्ति ॥१५५॥ -सत्तपो द्वादशविधं, शद्धज्ञानसमन्वितम्'सत्तपो द्वादशविधं, शुद्धज्ञानसमन्वितम् । श्रात्मशक्तिसमुत्थानं, चित्तवृत्तिनिरोधकृत् ॥१५६।। टी० 'शुद्धज्ञानसमन्वितम्' शुद्धेन ज्ञानेन समन्वितं द्वादशविधं सनपो भवेत्तदाऽऽत्मनः शक्ते रुन्यानं भवत्येव, चित्तस्य वृत्तिनिरोधो भवत्येवेति ॥१५६।। । ॥४९३॥ Jan Edutamine For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy