SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: लोऽधस्तादुत्तीर्णोऽनन्तरं पङ्के पङ्कः पतित इवात्यन्तक्षणिकोऽयं रसस्तत्र को मोहो यतो दुःखप्रतिकाररूपायां क्रियायां सुखाऽऽभासरूपो मिथ्यारसोऽस्तीति, 'अध्यात्मशास्रसेवायां रसो निरवधिः पुनः' इति आत्मतत्चनिदर्शकशास्त्रस्याऽध्ययनमननचिन्तनपरिशीलनादिरूपसेवायामाराधनायां प्रशमादिजन्याऽऽत्मिकरस आनन्दोऽनन्तादिरूपनिरवधिको निरुपाधिको भवति, अतोऽध्यात्मशास्त्रं सातत्येन सेवनीयं यतः परमानन्दोऽवश्यं भवत्येवेति ॥२१॥ ___ अध्यात्मशास्त्रं भावनेत्राऽञ्जनसमानम् कुतर्कग्रन्थसर्वस्व- गर्वज्वरविकारिणी । एति हग निर्मलीभाव-मध्यात्मग्रन्थभेषजात् ॥२२॥ ___ कुतर्कग्रन्थसर्वस्वगर्वज्वरविकारिणीति-कुत्सिततर्कयुक्तिमतो ग्रन्थस्याध्ययनस्य सर्वस्वभूत गर्वरूपज्वरविकारवती, 'दृगिति-आभ्यन्तरकुदृष्टिरूपमिध्यादृष्टिः, 'अध्यात्मग्रन्थभेषजादिति-आत्मतत्त्वबोधकसुयुक्तिमद्- ग्रन्थाऽञ्जनरूपभेषजात् , निर्मलीभावमेतीति सहजमलमोहदोषविरहप्रयुक्तशुद्धतां प्राप्नोति, शुद्धसम्यग् । दृष्टिमानात्मा भवतीति ॥२२॥ १७॥ Jain Education tema For Private & Personal use only www.jainelibrary.org.
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy