SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥४८४॥ टो परमाणिगतपर्यायस्वरूपहिसाऽहिंसादीनां कृते तादृश ऐकान्तिको नियम एव नास्ति, यद भवहेतु-हिमेयाश्रयोऽम्ति, मोक्षहेतुरहिंसैव संवरोऽस्ति यतः श्रीमदाचारागसत्रे स्पष्टं कथितमस्ति, 'जे आसव्वा ते परिसच्या जे परिमव्वा ते आसन्या' इति, ततः परं, अधुना तु हिंसादिकः कथमाश्रवरूपः कथ्येत ! यतस्ते मोक्षस्याऽपि हेतुत्व-भवनशक्य योग्यतावन्तः स्युः, अर्थात् व्यवहारविमृढात्मनां बाह्यहिंसादिक्रियामाश्रित्या श्रवसंघररूपप सस्वीकारवृत्तिः सर्वथा भ्रान्तिमतीति ॥१३८॥ ___-भावानां वैविध्यादात्मैवाश्रवसंवरी'तस्मादनियतं रूपं, बाह्यहेतुषु सर्वथा । नियतौ भाववैचित्र्या-दात्मैवाश्रवसंवरौ ॥१३॥ सी० एतद् वस्तु निश्चितमेव जातं यद् बाह्यकियारूपायां हिंसायां चाहिंसायामाश्रवत्वस्य संवरत्वग्य नियमो नाम्न्यव, नियमस्त्वेतावानेव स्थितः, यद् 'भावाश्रवः एवाश्रवो, अतः स नियमतः संसारस्य हेतुम्ति तथा भाववर एव संवरोऽस्ति, यतः स नियमतो मोक्षस्यैव हेतुरस्ति, एवं तस्य तस्य भावम्य चिच्यणान्मेवाश्रवसंबरी भवन इति ॥१३९॥ -ज्ञानाऽज्ञानाभ्यां मुक्तिबन्धौ न तु शास्त्रादिविषयाभ्याम् 1४८४॥ Jain Education Internation For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy