SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥५८३॥ तिष्ठन्ति, 'ये परप्राणिपर्याया न ते स्वफलहेतवः' =ये परप्राणिगताः पर्यायास्ते स्वात्मनो दुःखादिकफलं प्रति हेतवः कथं स्युः ? यत्र कार्य भवेत् तत्रैव कारणेन भाव्यम् , आत्मगतदुःखादिफलं प्रति तु, आत्मनएव कश्चित पर्यायः कारणं सम्भवेत् तत आत्मनः स्वम्य शभाशमपरिणामस्वरूपपर्यायविशेषावाश्रवसंवरीवाच्यो, यतो यो आत्मगतदुःखादिफलहेतु स्तः, अर्थात् , हिंसादयो बाह्यक्रिया आश्रवसंवरत्वेन, वाच्यत्वेन, न युक्ताः ।।१३६।। -जडमात्रक्रियापरायणचेतास्तत्त्वं निगूढं न पश्यति'व्यवहारविमूढस्तु हेतूंस्तानेव मन्यते । बाह्यक्रियारतस्वान्त-स्तत्त्वं गूदं न पश्यति ॥१३७॥ टी. व्यवहारविमूढस्तु जीवः, तानेव हेतून मन्यते' परप्राणिगतपर्यायान बाह्यरूपान् हिंसाऽहिंसादीन् , आश्रवसंवरत्वेन मन्यते, च तानेव मोक्षादिकफलं प्रति हेतून मन्यते, अत एव धर्माद्यर्थ, अहिंसादिबाह्यक्रियाप्रीतमनाः, निश्चयनयस्य निगूढ तत्व-विशिष्टभावतत्त्वं न पश्यत्यपीति ॥१३७॥ -यावन्त आश्रवाः प्राक्तास्तावन्तो हि परिश्रवाःहेतुत्वं प्रतिपद्यन्ते, नैवैतेऽनियमस्पशः । यावन्त श्राश्रवाः प्रोक्तास्तावन्तो हि परिश्रवाः ॥१३८|| ॥४८३॥ lain Education Interati For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy