________________
अध्यात्मसार:
॥५८३॥
तिष्ठन्ति, 'ये परप्राणिपर्याया न ते स्वफलहेतवः' =ये परप्राणिगताः पर्यायास्ते स्वात्मनो दुःखादिकफलं प्रति हेतवः कथं स्युः ? यत्र कार्य भवेत् तत्रैव कारणेन भाव्यम् , आत्मगतदुःखादिफलं प्रति तु, आत्मनएव कश्चित पर्यायः कारणं सम्भवेत् तत आत्मनः स्वम्य शभाशमपरिणामस्वरूपपर्यायविशेषावाश्रवसंवरीवाच्यो, यतो यो आत्मगतदुःखादिफलहेतु स्तः, अर्थात् , हिंसादयो बाह्यक्रिया आश्रवसंवरत्वेन, वाच्यत्वेन, न युक्ताः ।।१३६।।
-जडमात्रक्रियापरायणचेतास्तत्त्वं निगूढं न पश्यति'व्यवहारविमूढस्तु हेतूंस्तानेव मन्यते ।
बाह्यक्रियारतस्वान्त-स्तत्त्वं गूदं न पश्यति ॥१३७॥ टी. व्यवहारविमूढस्तु जीवः, तानेव हेतून मन्यते' परप्राणिगतपर्यायान बाह्यरूपान् हिंसाऽहिंसादीन् , आश्रवसंवरत्वेन मन्यते, च तानेव मोक्षादिकफलं प्रति हेतून मन्यते, अत एव धर्माद्यर्थ, अहिंसादिबाह्यक्रियाप्रीतमनाः, निश्चयनयस्य निगूढ तत्व-विशिष्टभावतत्त्वं न पश्यत्यपीति ॥१३७॥
-यावन्त आश्रवाः प्राक्तास्तावन्तो हि परिश्रवाःहेतुत्वं प्रतिपद्यन्ते, नैवैतेऽनियमस्पशः । यावन्त श्राश्रवाः प्रोक्तास्तावन्तो हि परिश्रवाः ॥१३८||
॥४८३॥
lain Education Interati
For Private & Personal use only
www.jainelibrary.org