SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. सार: ॥४८२ ॥ Jain Education Interna संसारोऽपि भवेत् समासत आश्रवसंवरबोरमेदे जायमाने सति, तत्फलरूपयो भवमोक्षयोरभेदापत्तिर्भवेदिति ॥१३४॥ -आश्रवन् कर्म, संवृण्वन् कर्म, भिन्नैर्निजाध्यवसायैश्चात्मैव'कर्माऽऽस्रवन् च संवृगवन्, चात्मा भिन्नै र्निजाशयैः । करोति न परापेक्षा मलम्भूष्णुः स्वतः सदा ॥१३५॥ टी० भिन्नैः - नानाविधैः, निजाशयैः - स्वकीयैरध्यवसायैरात्मा, स्वयमेवाश्रवन् कुर्व्वन् कर्म, संवृण्वन-निरुन्धन् कर्म, तथाकरणे - आश्रव संवरकरणे चात्मा, स्वतः स्वयमेव सदाऽलम्भृष्णः नित्यसमर्थः, परापेक्षां - परपदार्थस्याऽपेक्षां न करोतीति ॥ १३५ ॥ - सर्वाः क्रिया आत्मनः स्वतन्त्र व्यापारे निमित्तमात्राः सन्ति.. 1 'निमित्तमात्रभूतास्तु हिंसाऽहिंसादयोऽखिलाः ये परप्राणिपर्याया, न ते स्वफलहेतवः ॥१३६॥ टी० आत्मनः स्वतन्त्र व्यापारं प्रति हिंसाऽहिंसादपोऽखिलाः क्रिया निमित्तमात्रभूताः सन्ति, हिंसादयः परप्राणिपर्यायाः सन्ति यतः हिंसादयः - परप्राणिनां प्राणानां नाशादयः, ते तु परप्राणिगता एव For Private & Personal Use Only ॥४८२ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy