________________
अध्यात्मसार:
॥४८॥
टी. य भावः स्वतन्त्र आन्मा, कम्पुद्गलानादत्ते-गृहणाति, ते-मिथ्यात्वमविरतियोगाश्च कपाया अन्तराश्रवाः-भावाश्रवाः, अशुनिश्चयनयतम्त एव वस्तुत आश्रवाः ॥१३२॥
-आश्रवोच्छेदिनो धर्मा आत्मनो भावसंवराः'भावनाधर्मचारित्र-परीषहजयादयः
। श्राश्रवोच्छेदिनो धर्मा, श्रात्मनो भावसंवराः ॥१३३॥ टी. पूर्वोक्तम्याश्रवस्य निरोधं कुर्वत आत्मनो भावनामाधुधर्म चारित्रपरीपहजयादयो भावरूपधर्मा भावसंवग्न्वेनोच्यन्ते, अशुद्धनिश्चयनयतस्त्वेष भावसंवर एव, वस्तुतः संवरोऽस्ति, व्यवहारनयस्य मतेऽस्मिन्नेव द्रव्यना भावतश्चैवं द्वौ भेदौ पतत इति ॥१३॥
-आश्रवः संघरो न स्यात् , संवरश्वाश्रवः क्वचित्'श्राश्रवः संवरो न स्यात् , संवरश्वाश्रवः क्वचित् ।
भवमोक्षफलाऽभेदोऽन्यथा स्याद्धेतुसङ्करात् ॥१३॥ टी. आश्रयः संवरो न भवति, संवरचाश्रवो न भवति, अन्यथा-यद्येवमपि भवेदर्थादेकस्य च परस्य हेतूनां, एकस्मिन् परस्मिश्च साङ्कर्येण, आश्रयस्य फले भवस्थाने मोशो भवेत , संवरम्य च फलं
१४८१॥
Jain Education Internatif
For Private & Personal use only
www.jainelibrary.org