SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४८॥ -पुण्यपापाभ्यां रहितमात्मतत्त्वम्'पुण्यपापविनिर्मुक्त, तत्त्वतस्त्वविकल्पकम् । नित्यं ब्रह्म सदा ध्येय-मेषा शुद्धनयस्थितिः ॥१३०॥ टी० शद्ध निश्चयनयस्य स्थितिरेषाऽस्ति यतः, आत्मना तत्वतः पुण्यपापनिमुक्तं विकल्पतः शून्यं नित्यं ब्रह्म-आत्मस्वरूपं सदा ध्येय-ध्यानविषयीकर्तव्यमिति ॥१३०॥ -आत्मा त्वाश्रवसंवराभ्यां भिन्न:'थाश्रवः संवरश्चापि, नाऽत्मा विज्ञानलक्षणः । यत्कर्मपुद्गलादान-रोधावाश्रवसंवरौ ॥१३१।। टी. आश्रवः संवस्थाऽपि नाऽऽत्मा, यत आत्मा, विज्ञान-चैतन्यरूपलक्षणोऽस्ति, यतः कर्मनामकपुद्गलम्य ग्रहणमाश्रवतत्वम् , कर्मनामकपुद्गलम्य निरोधरूपं संवरतच्चम् , तयोमिन आत्माऽस्ति ॥१३॥ -मिथ्यात्वाऽविरतिकषाययोगास्ते भावाश्रवाः'थात्माऽऽदत्ते तु ये र्भावः, स्वतन्त्रः कर्मपुद्गलान् । मिथ्यात्वाऽविरती योगाः कषायास्तेऽन्तराश्रवाः ॥१३२॥ ilg८०॥ in Edan For Private & Personal use only KIw.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy