________________
अध्यात्म
सार:
॥४८॥
-पुण्यपापाभ्यां रहितमात्मतत्त्वम्'पुण्यपापविनिर्मुक्त, तत्त्वतस्त्वविकल्पकम् ।
नित्यं ब्रह्म सदा ध्येय-मेषा शुद्धनयस्थितिः ॥१३०॥ टी० शद्ध निश्चयनयस्य स्थितिरेषाऽस्ति यतः, आत्मना तत्वतः पुण्यपापनिमुक्तं विकल्पतः शून्यं नित्यं ब्रह्म-आत्मस्वरूपं सदा ध्येय-ध्यानविषयीकर्तव्यमिति ॥१३०॥
-आत्मा त्वाश्रवसंवराभ्यां भिन्न:'थाश्रवः संवरश्चापि, नाऽत्मा विज्ञानलक्षणः । यत्कर्मपुद्गलादान-रोधावाश्रवसंवरौ
॥१३१।। टी. आश्रवः संवस्थाऽपि नाऽऽत्मा, यत आत्मा, विज्ञान-चैतन्यरूपलक्षणोऽस्ति, यतः कर्मनामकपुद्गलम्य ग्रहणमाश्रवतत्वम् , कर्मनामकपुद्गलम्य निरोधरूपं संवरतच्चम् , तयोमिन आत्माऽस्ति ॥१३॥
-मिथ्यात्वाऽविरतिकषाययोगास्ते भावाश्रवाः'थात्माऽऽदत्ते तु ये र्भावः, स्वतन्त्रः कर्मपुद्गलान् । मिथ्यात्वाऽविरती योगाः कषायास्तेऽन्तराश्रवाः ॥१३२॥
ilg८०॥
in Edan
For Private & Personal use only
KIw.jainelibrary.org