SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥४७६॥ मोहनिर्मितकल्पनायां विनष्टायां सत्यां 'अशुक्लाऽकृष्णमीक्षते' शुक्लवर्णरहितं कृष्णवर्णरहितं यावदरूपिणं सच्चिदानन्दस्वरूपशालिनमीक्षते-सूक्ष्मान्तदृष्टया विवेकजन्यदृष्टया पश्यति ॥१२२।। - शुद्धात्मस्वरूपस्य चिन्तनमेव परमात्मध्यानादिकम्'तव्यानं सा स्तुति भक्तिः सैवोक्ता परमात्मनः । पुण्यपापविहीनस्य यद्रूपस्याऽनुचिन्तनम् ॥१२३॥ टी० तस्मादेव परमात्मनस्तदेव सत्यं ध्यान, सा च सत्या स्तुतिः, मैव सत्या भक्तिः, 'पुण्यपापविहीनस्य'-कांशमात्ररहितस्य यथा परमात्मनः, तथाऽत्मनो यद्रूपं-स्वरूपं, तस्य शुद्ध स्वरूपस्याऽनुचिन्तनमिति ॥१२३॥ __-शरीरादिभिर्वणिते वीतरागस्य वास्तवी नोपवर्णनाशरीररूपलावण्य-वप्रच्छत्रध्वजादिभिः वणितै वीतरागस्य, वास्तवी नोपवर्णना ॥१२४॥ टी. श्रीमतो वीतरागदेवस्य निरामयत्वस्वेदमलोज्झितत्वाद्भनरूपगन्धवविशिष्ट शरीरणालांकि करूपेणानुपमलावण्येनापूर्ववत्र येण, छत्रत्रयेण रत्नमयध्वजेनेत्यादिना, चामीकरपङ्कजादिभिर्वणिते ॥४०६॥ Jain Education Internation! For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy