________________
अध्यात्म-12 मार:
॥४७७॥
न वास्तवी म्नुतिरस्ति, परमाऽऽत्मनोऽत्यन्तभिन्नः शरीरसमवसरणादिभिर्या परमात्मनः स्तुतिः क्रियते सा निश्चयनयसम्मता वास्तवी कथं? अर्थाद व्यावहारिक्येव ॥१४॥
-व्यवहार-निश्चयनयस्तुतिवर्णनम्'व्यवहारस्तुतिः सेयं, वीतरागात्म-वर्तिनाम् ।
ज्ञानादीनां गुणानां तु, वर्णना निश्चयस्तुतिः ।।१२५।। टी. 'सेयं शरीगदिविपयिणी स्तुतिः, व्यवहाग्नयसम्मताऽन एवं व्यवहारस्तुतिः कथ्यने, वीतरागाऽऽत्मवर्तिनां ज्ञानादीनां गुणानां तु वर्णना निश्चयस्तुतिः'वीतरागत्वविशिष्ट आत्मनि वर्तमानानां केवलज्ञानादीनां गुणाना-विशिष्टधर्माणां स्तुति निश्चयनयसम्मता त एवं निश्चयस्तुतिः कथ्यते ॥१२॥
__ -पुरादिवर्णनाद्राजा स्तुतः स्यादपचारतःपुरादिवर्णनाद्राजा, स्तुतः स्यादुपचारतः ।
तत्त्वतः शोर्यगाम्भीर्य-धैर्यादिगुणवर्णनात् ॥१२६॥ टी० नगरोद्यानादिवर्णनतो, उपचारतः-व्यवहारतः, राजा, स्तुतः स्यात् , परन्तु शौर्यगाम्भीर्यधैर्यादीनां गुणानां वर्णनात् स्तुतो राजा, तत्वतो वस्तुतः स्तुत इन्युच्यते ॥१२६।।
॥४७७॥
Jain Education International
Far Private & Personal use only
ww.jainelibrary.org