SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४७४॥ शुद्धनिश्चयनयतस्तु सदा निर्विकारस्वरूप एवाऽऽत्मनि, तदेपा नथाना कल्पना नात्मनो विकृति दत्ते यतः परधर्मप्रकल्पना स्वात्मनि कल्पनारूपैव न वास्तविकफलप्रदात्रीति ॥११८।। -पुद्गले कर्मणि गतो विकारो पालिशैरात्यन्युपचर्यते"मुषितत्वं यथा पान्थ-गतं पथ्युपचय ते । तथा पुद्गलकर्मस्था, विक्रियाऽत्मनि बालिशैः ॥११॥ टी० यथा मार्गे गच्छन्तः केचिदध्वगाश्चोरे पितास्तदा 'मार्गेण वयं मुषिताः' इति यथोपचारेण तैः कथ्यते, तथाऽज्ञानिनो बालिशा जीवाः, कर्म पुद्गला विकृतिमन्तः सन्तः, तथाप्यात्मानं विकारवन्तं कथयन्तीति परन्तु सत्यं मनागपि बालिशा अपलपितु नेशाः, सत्यमिदं 'मार्गेण न मुषिता वयं चौरेमुपिता वयम्' इति तथा नाऽत्मा विकारी भवति, विकारि भवति हि कर्मेति ॥११९॥ -रागी द्वेषी चात्मा, पुण्यपापयोः संसर्ग:द भवति-- 'कृष्णः शोणोऽपि चोपाधे-नाशुद्धः स्फटिको यथा । रक्तो द्विष्टस्तथैवाऽऽत्मा, संसर्गात् पुरायपापयोः ॥१२०॥ टी० यथा स्फटिकः, कृष्णरक्तपदार्थोपाधिसन्निधानतः, कृष्णरूपवता वा शोणरूपवता सन्निहितोऽपि For Private & Personal use only ॥४७४॥ Jain Education Internatiot www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy