________________
अध्यात्मसार
॥४७३||
टी. नैगमव्यवहारन यो कथयतश्च यद् , आन्मनि रागादेः पर्यायाः कर्मपुद्गलाश्चेति द्वयं पानीयदग्धवदन्योऽन्यानुगतं एकात्मतां गतं, नयोयोत्रिकर्मद्रव्यकर्मणोभिंदा-भेदोऽत्यन्तकठिनोऽस्ति, अर्थाद् यद्यात्मा, रागादेः कर्ता म्यात्तदा कर्मणोऽपि कर्ता कथं न स्यात? यावदात्मनश्चरमपर्यायरूपाऽन्तिममोक्षपर्यायो न भवेत्ताबदेपा वस्तुस्थिनिर्वतमाना तिष्ठत्येव, अर्थादात्मा, द्रव्यकर्मादेगपि कर्ताऽभ्युपगन्तव्य एवेति ॥११७॥
- एता नवनवानां नयानां कल्पना आत्मविकृतिकारिण्यो न'नाऽऽत्मनो विकृतिं दत्त, तदेषा नयकल्पना ।
शुद्धस्य रजतस्येव, शुक्तिधर्मप्रकल्पना ॥११॥ टी. नन्वेतास्तु कियज्जातीया नयकल्पनाः कल्पिताः ? कश्चित् कस्यचित् कर्तत्वं न मन्यते, कश्चिच शुद्धस्वभावस्याऽऽत्मनि कत्तु त्वं मन्यते, गगादेरकत त्वं मन्यते कश्चिच्च रागादेरपि कर्तत्वं मन्यते, कश्चितकमादेरपि कत्त त्वं मन्यते किमिदं ? किश्चिन्न ज्ञायते ? इति चेन्न, यावत्यस्तावत्यो भूयस्यो नयकल्पना भवन्तु, परन्तु ततो निर्विकारात्मन्यात्मनि काचिदपि विकृति याति, यथा कश्चिज्जनः शुद्धे रजते शुक्तित्वरूपशुक्तिधर्मस्य कल्पना कुर्यात्ततः किं रजते किश्चिदपि शुक्तित्वमायाति ? अपितु नायात्येव, तथा
॥४७३॥
Jain Education Interation
Far Private & Personal use only
ww.jainelibrary.org