________________
अध्यात्म
सारः
॥४७॥
'नगमव्यवहारौ' तु, बतः कर्मादिकर्तृताम् ।
व्यापारः फलपर्यन्तः, परिदृष्टो यदाऽऽत्मनः ॥११॥ टी० पूर्व तावन्निश्चयनयदृष्टयाऽऽत्मनि कर्मादेः कर्तुत्वम् निषिद्धम् , नैगमव्यवहारनयदृष्टया त्वास्मा. रागादेवि को देरपि कर्ता भवत्येव, नैगमव्यवहारौ त्वत्र हेतु दर्शयन्तावाहतुः 'व्यापार: फलपर्यन्तः परिदृष्टो घदान्मनः' आत्मा, यद्रागादि विदधाति तस्य फलं सामान्यतोऽव्यवहितं नायाति, अथ यदि कालान्तरे फलमायाति, ततो गगादितत्फलरूपोभयमध्यकाले तादृशः कोऽपि व्यापारो मन्तव्यो यद् यः फलान्यावत्तिष्ठेन , किञ्च तया रीत्या सुखादिकफलं प्रति रागादेः पूर्ववृत्तितारूपकारणतामपि संग्क्षेत , एष व्यापार स एवाऽत्र द्रव्यकर्म, आत्मा पूर्व रागादिकं जनयेत , पश्चात्ततो द्रव्यकर्म जनयेत , ततश्च द्रव्यकर्मद्वारा, फलस्य विपाकं प्राप्नुयादेवं रागादितत्फलरूपद्वयमध्ये शृङ्खलारूपव्यापारस्य मतम्याऽ. निवार्यता भवति ॥ ११॥
-अन्योऽन्यानुगतजलदुग्धवद् रागादिपर्यायकर्मपुद्गलयोर्भेदः सुकठिन:'श्रन्योऽन्यानुगतानां कः तदेतदिति वा भिदा । तावच्चरमपर्याय, यथा पानीय-दुग्धयोः ॥११७||
४७२।।
Jain Education Internation
For Private & Personal use only
K
hw.jainelibrary.org