SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ क टीका:-'परे' इति-अध्यात्मशास्त्रविरहेण भाषणपरायणाः, 'भुजाऽऽस्फालनहस्ताऽऽस्यविकाराऽअध्यात्म-रा मिनयाः' इति-भुजाया आस्फालनेन, हस्ताऽङ्गुल्यायवथवानां ऊर्ध्वाधः करणद्वारा, हास्यादिसहिता सारः मुखेन, विकारसूचकाः येऽमिनयास्तद्वन्तोऽन्ये भवन्ति परन्तु 'अध्यात्मशास्त्रविज्ञास्तु' इति आत्मतत्त्व रहस्याऽभिप्रायकज्ञानसम्पत् समन्वितास्तु ‘अविकृतेक्षणा वदन्तीति-चाक्षुषविकारांशविरहिताः सन्त एव माषन्ते, अत्र निपीताऽध्यात्मपीयुषा महात्मानोऽङ्गप्रत्यङ्गविकाराभिनयं विना स्वीयरुचिरहृदयङ्गमनैसर्गिक शेल्या एतादृशीं भारतीजाह्मवीं प्रवाहयन्ति यथा श्रोतारस्तद् गङ्गाजलेन पावनेन प्लाविता अमृतस्नाता इवाऽमन्दानन्दमेदुराः सन्तः प्रभाविता न तद्गिरं कदापि विस्मरन्तीति धन्यते ॥१९॥ अध्यात्मज्ञानिनामागमसागरात् सद्गुणरत्नसम्प्राप्तिः अध्यात्मशास्त्रहेमाद्रि- मथितादागमोदधेः । भूयांसि गुणरत्नानि, प्राप्यन्ते विबुधै न किम् ॥२०॥ 'अध्यात्मशास्त्र हेमाद्रिमथितादिति-अध्यात्मशास्त्ररूपसुवर्णाचलेन दण्डरूपेण मन्थनविषयीकृतात् 'आगमोदधे' रिति=सदागमरूपसागरात् , 'भूयासि गुणरत्नानि प्राप्यन्ते विबुधैर्न किमि'ति-बहूनि ॥१५|| Jan Education Internal For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy