________________
Tad प्यते' इति-पृण्यानुबन्धिपुण्यशालिभिः, कलिकाले, आत्मविषयनिरूपकं शास्त्रं दुर्लभं लभ्यते; ॥१७॥ अध्यात्म
अध्यात्मशास्त्रवेत्तुरेव रसानुभवः सारः
वेदाऽन्यशास्त्रवित् क्लेशं, रसमध्यात्मशास्त्रवित् ।
भाग्यमृद् भोगमाप्नोति, वहते चन्दनं खरः ॥१८॥ ॥१४॥
अन्यशास्त्रविदिति--आत्मशास्त्रभिन्नाऽन्यशास्त्रविद् , 'क्लेशंवेदेति-रसविरुद्धचित्तक्लेशं वेत्त्यनु भवति, 'अध्यात्मशास्त्रविदिति आत्मतत्वविधायकशास्त्रपरिशीलनकारी 'वेदेति-अपरिमेयरसराजरूपशान्तरसमनुमवत्येव, विश्वेऽस्मिन्नेतादृश एव न्यायो विज़म्मजे यथा 'वहते चन्दनं खरः' इति-रासभश्चन्दनकाष्ठमारमुत्पाटयति परन्तु 'भाग्यभृद् भोगमाप्नोतीति-भाग्यसम्भारमास्वरः पुरुषपुङ्गव एव चन्दनविलेएनादिभोगं लभते, अत्र शान्तरसलालसान्वितैरध्यात्मशास्त्राध्ययनरसिकेरनलसैः सदा स्थातव्यमिति व्यज्यते ॥१८॥
अध्यात्मशास्त्रिणां भाषणेऽप्यविकार:भुजाऽऽस्फालनहस्ताऽऽस्य-विकाराऽभिनयाः परे । अध्यात्मशास्त्रविज्ञास्तु वदन्त्यविकृतेक्षणाः ॥१||
॥१४॥
Jain Education Interation
For Private & Personal use only
KMww.jainelibrary.org