SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Tad प्यते' इति-पृण्यानुबन्धिपुण्यशालिभिः, कलिकाले, आत्मविषयनिरूपकं शास्त्रं दुर्लभं लभ्यते; ॥१७॥ अध्यात्म अध्यात्मशास्त्रवेत्तुरेव रसानुभवः सारः वेदाऽन्यशास्त्रवित् क्लेशं, रसमध्यात्मशास्त्रवित् । भाग्यमृद् भोगमाप्नोति, वहते चन्दनं खरः ॥१८॥ ॥१४॥ अन्यशास्त्रविदिति--आत्मशास्त्रभिन्नाऽन्यशास्त्रविद् , 'क्लेशंवेदेति-रसविरुद्धचित्तक्लेशं वेत्त्यनु भवति, 'अध्यात्मशास्त्रविदिति आत्मतत्वविधायकशास्त्रपरिशीलनकारी 'वेदेति-अपरिमेयरसराजरूपशान्तरसमनुमवत्येव, विश्वेऽस्मिन्नेतादृश एव न्यायो विज़म्मजे यथा 'वहते चन्दनं खरः' इति-रासभश्चन्दनकाष्ठमारमुत्पाटयति परन्तु 'भाग्यभृद् भोगमाप्नोतीति-भाग्यसम्भारमास्वरः पुरुषपुङ्गव एव चन्दनविलेएनादिभोगं लभते, अत्र शान्तरसलालसान्वितैरध्यात्मशास्त्राध्ययनरसिकेरनलसैः सदा स्थातव्यमिति व्यज्यते ॥१८॥ अध्यात्मशास्त्रिणां भाषणेऽप्यविकार:भुजाऽऽस्फालनहस्ताऽऽस्य-विकाराऽभिनयाः परे । अध्यात्मशास्त्रविज्ञास्तु वदन्त्यविकृतेक्षणाः ॥१|| ॥१४॥ Jain Education Interation For Private & Personal use only KMww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy