SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॥४७॥ -सोदाहरणं रागद्वेषाऽनु विडस्य कर्मवन्धवर्णनम्'स्नेहाऽभ्यक्ततनोरङ्ग, रेणुना श्लिष्यते यथा । रागद्वेषाऽनुविद्धस्य, कर्मबन्धस्तथा मतः ॥११२॥ टी० यथा 'स्नेहाऽभ्यक्ततनोः' तै लाऽभ्यजनयुक्तशरीरवतोऽङ्गमवयवो वा शरीरं, रेणुनारजसा, श्लिप्यते-श्लिष्टं भवति, तथा रागद्वेषाऽनुवेधयुक्तस्याऽऽत्मनः कर्मबन्धो मतः ॥११॥ ___ -सदृष्टान्तं स्वक्रियया चित्रं कर्माऽभ्येत्यात्मसन्निधौ इति वर्णनम्-- 'लोहं स्वक्रिययाऽभ्येति, भ्रामकोपलसन्निधौ । यथा कर्म तथा चित्रं, रक्तद्रिष्टाऽऽत्मसन्निधों ॥११३॥ टी० यथा 'भ्रामकोपलसन्निधौ लोहचुम्बकसन्निधौ जडं लोहं म्बक्रिययाऽभ्येति' लोहचुम्बकमभिगच्छति-आगच्छति, तथा रागद्वेषसम्पन्नान्ममनिधी चित्रं-नानाविधं कर्म, रक्तद्विष्टात्मानमभि, आगच्छति-लगति, वल्गति नत आत्मनि, म्यकर्मबन्धनकियामतमनावश्यकमेवेति ॥११॥ -रागद्वेषाऽऽशयं सृजनात्मा, कर्मोपादानगोगेष्ट न व्याप्रियते-- 218७॥ Jan Education Internal For Private & Personal use only Adiww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy