________________
अध्यात्म
॥४७॥
-सोदाहरणं रागद्वेषाऽनु विडस्य कर्मवन्धवर्णनम्'स्नेहाऽभ्यक्ततनोरङ्ग, रेणुना श्लिष्यते यथा ।
रागद्वेषाऽनुविद्धस्य, कर्मबन्धस्तथा मतः ॥११२॥ टी० यथा 'स्नेहाऽभ्यक्ततनोः' तै लाऽभ्यजनयुक्तशरीरवतोऽङ्गमवयवो वा शरीरं, रेणुनारजसा, श्लिप्यते-श्लिष्टं भवति, तथा रागद्वेषाऽनुवेधयुक्तस्याऽऽत्मनः कर्मबन्धो मतः ॥११॥
___ -सदृष्टान्तं स्वक्रियया चित्रं कर्माऽभ्येत्यात्मसन्निधौ इति वर्णनम्-- 'लोहं स्वक्रिययाऽभ्येति, भ्रामकोपलसन्निधौ ।
यथा कर्म तथा चित्रं, रक्तद्रिष्टाऽऽत्मसन्निधों ॥११३॥ टी० यथा 'भ्रामकोपलसन्निधौ लोहचुम्बकसन्निधौ जडं लोहं म्बक्रिययाऽभ्येति' लोहचुम्बकमभिगच्छति-आगच्छति, तथा रागद्वेषसम्पन्नान्ममनिधी चित्रं-नानाविधं कर्म, रक्तद्विष्टात्मानमभि, आगच्छति-लगति, वल्गति नत आत्मनि, म्यकर्मबन्धनकियामतमनावश्यकमेवेति ॥११॥
-रागद्वेषाऽऽशयं सृजनात्मा, कर्मोपादानगोगेष्ट न व्याप्रियते--
218७॥
Jan Education Internal
For Private & Personal use only
Adiww.jainelibrary.org