SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ टी० यदैवं सुनिश्चितं यद् 'आत्मा, पराश्रित भावानामथवा परभावाना कतैव नास्ति, तथाऽपि अध्यात्म To यदि कोऽपि भ्रमात्मकाज्ञानेन, परभावकर्तृत्वादि, मन्येत, सकर्तृत्वभोक्तृत्वाद्यभिमानी, अत एवाऽज्ञानी, सार: कर्मणा बद्धथने, अभ्रान्तो ज्ञानी तु कर्मणा सह न लिप्यते ॥१०९।। __-रागद्वेषाशयानां तु कर्तेष्ट ऽनि टवस्तुषु-- ॥४६॥ _'कर्तवमात्मनो पुराय-पापयोरपि कर्मणोः । रागद्वेषाशयानां तु, कर्तेष्टाऽनष्टवस्तुषु ॥११०॥ टी. यथाऽऽत्मा, पगश्रितभावानां कर्त्ता नास्ति, पुण्यपापयोरपि कर्मणोरेवं कर्ताऽऽन्मा नास्ति । परन्तु इटाऽनिष्टवस्तुषु जायमानानां गगद्वेषाशयानां कर्ताऽस्ति ॥११॥ -आत्मकृत रागद्वेषपरिणामतः कर्मभ्रमादारमनि युज्यते-- 'रज्यते वेष्टि वाऽर्थेषु, तत्तत्कार्यविकल्पतः । श्रात्मा यदा तदा कर्म-भ्रमादात्मनि युज्यते ॥११॥ टी० 'यदात्मा भ्रमान्' -विषयम्वरूपस्य मोहमूढत्वेन तनन्सुखादिकार्यविकल्पतः, अषु-मनोज्ञामनोज्ञपदार्थेषु, रज्यते वा द्वेष्टि रागद्वेषाऽन्यतरपरिणामवान् भवति, तदा तम्मिन्नात्मनि, कर्मबन्धो भवति, यादृशोऽयमात्मनो रागादिरूपः परिणामः, तादृशः कर्मबन्धो भवतीति ||१११ . ॥४६॥ Jain Education Interational For Private & Personal use only Ajainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy