________________
अध्यात्म-4
सार
॥४६८॥
__टी. 'शरीरिणां कर्मोदयाच्च तदानं हरणं वा' जीवनिष्ठतादृशतादृशकर्मणामुदयहेतुना, परजीवोपरिवत्तमानानुग्रहबुद्धया, स्वस्य स्वकीयशुभोपयोगं ददाति, अथवा परस्योपरि, उपघातबुद्धद्या स्वयमेव स्वकीयशुभोपयोगं स्वस्य हरति, एवं कर्मोदयहेतुना तदानहरणरूपा क्रिया, स्वत आत्मनि परिणमति, तत्र तदा पुरुषाणां का प्रयास उपनमति-उपनतो भवति ? अर्थान कश्चित्प्रयासः ॥१०॥
-परनिरपेक्षावेवानुग्रहोपघाती भवतः-- 'स्वगताभ्यान्तु भावाभ्यां केवलं दानचोर्ययोः ।
अनुग्रहोपघातो स्तः, परापेक्षा परस्य न ॥१८॥ टी. परस्य दानहरण भावमात्रेण स्वस्योपरिष्टादात्मा, अनुग्रहोपघातौ करोति, अब परस्य काऽप्यपेक्षा नास्ति अर्थादर्थदानेन परस्योपर्यनुग्रहो भवेच्च हरणेन परस्योपयुपिघातो भवतीत्यादिवाया अवकाश एव न इदमत्रहृदयम्-दानादिक्रियामात्मा न करोत्येव, यतस्तथाकरणे तस्य प्रयोजनं न दृश्यते केवलं दयाहिमादेः शभाशुभाऽऽत्मकपरिणामावेव फलदाने प्रत्यलाविति ॥१०८॥
-कर्मणा षडयतेऽज्ञानी ज्ञानवांस्तु न लिप्यते-- 'पराश्रितानां भावानां, कर्तवाद्यभिमानतः । कर्मणा बद्धयतेऽज्ञानो, ज्ञानवांस्तु न लिप्यते ॥१०॥
॥४६८०
Jain Education Internal
For Private & Personal use only
W
ww.jainelibrary.org