SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥४६७|| धनं हन्वा तद् धनेन भोगप्राप्तिं कुर्यादर्थादकृतागमदोषाऽऽपत्तिरागच्छेत , ततो दानहरणक्रियाभ्यां धर्माऽधर्मों भवत इति वार्ताऽप्ययोग्यवेति ॥१.५॥ -आत्मभिन्नाभ्यां भक्तवित्तादिपुद्गलाभ्यां दानहरणे कुतः ? - 'भिन्नाभ्यां भक्तवित्तादिपुद्गलाभ्यां च ते कुतः । स्वत्वोत्पत्तिर्यतो दान, हरणं स्वत्वनाशनम् ॥१०६॥ ____टी. निश्चयनयो वदति-यद् भोजनधनादिरूपपुद्गल पदार्था आत्मनः सर्वथा मिन्नाः, ते आत्मीयाः कथं भवितुमर्हन्ति ? यद्येते पुद्गला आत्मनो नो भवेयुस्तदाऽऽत्मनि, एतेषां पुद्गलानां स्वामित्वं पुद्गलेषु आत्मनः स्वत्वमेव नास्ति तस्मात् पुद्गलदानं स्वत्वोत्पत्तिस्वरूपमस्ति, हरणन्तु स्वत्वनाशनस्वरूपमस्ति, एतेद्वे च दानहरणे न सङ्गच्छेते, अर्थात परभावविषयकदानहरणयोः कत् त्वमात्मनि न सम्भवतीति ॥१६॥ -कर्मोदयाच तद्दानं हरणं वा शरीरिणाम-- 'कर्मोदयाश्च तदानं, हरणं वा शरीरिणाम् ।। पुरुषाणां प्रयासः क-स्तत्रोपनमति स्वतः ॥१०७॥ ॥४३७॥ in cutian Internation For Private & Personal use only wि .jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy