SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४६५॥ Jain Education Internation - फलं विचित्रमाप्नोति, परापेक्षां विना पुमान् । 'हिंसादयाविकल्पाभ्यां स्वगताभ्यां तु केवलम् । फलं विचित्रमाप्नोति, पराऽपेक्षां विना पुमान् ॥१०३॥ टी० यदा हिंसाऽथवा दया क्रियते तदाऽऽत्मनि हिंसाया वा दयायाः परिणाम उत्पद्यते च स परिणाम एव सदसत्फलानि तमात्मानं दर्शयति, 'पराऽपेक्षां विना पुमान्, फलं विचित्रमाप्नोति' =अत्र परद्रव्यस्य काऽप्यपेक्षा नास्त्येवाऽर्थात् कोऽपि कमपि न हिनस्ति, कोऽपि कमपि न रक्षति, तथाऽपि हिंसकस्य रक्षकस्य वा हिंसाया वा रक्षायाः फलं यद् भवति, तत्त तादृशतादृशपरिणामद्वारैव भवति, परद्रव्यस्य भावाभावयोरपि हिंसादयादिविकल्परूपपरिणामो भवेत्तदा हिंसादीनां सदसत्फलं भवत्यवश्यमेवेति ॥ १०३॥ - प्रमादियतमानयोरेव शरीरिणामवधवधयोहिंसादये भवतः - 'शरीरी प्रियतां मा वा, ध्रुवं हिंसा प्रमादिनः । दयैव यतमानस्य वधेऽपि प्राणिनां क्वचित् ॥१०४॥ ० निश्वयनयवादी वदति, यत् सम्मुखस्यो जीवो म्रियतो वा मा प्रियतां परन्तु प्रमादी - कषाय For Private & Personal Use Only ॥ ४६५॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy