SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. धारः ॥४६३।। Jain Education Internationa KOCXCX - आत्मनः परभावाऽकर्त्तृत्वे कथं हिंसादीनामुपपत्तिर्भवेद्-'नन्वेवमन्यभावानां न चेत्कर्त्ता परो जनः 1 हिंसादयादान - हरणाद्यवस्थितिः तदा ॥१००॥ टी० शङ्का = यद्यनया रीत्या परमावानां कर्त्ताऽऽत्मा, न भवेदर्थान् मात्रस्वभावानामेव कर्त्ताssत्मा भवेत्तदा परद्रव्याऽपेक्षया हिंमा दया दान- हरणादिभावानां कर्त्तवं स्वाऽऽत्मनि मतमस्तीति लौकिकी व्यवस्था वर्त्तने साऽनुपपन्ना भविष्यति तस्य किं प्रत्युत्तरं ? एवं मतस्थितौ परद्रव्यगतहिंसादिक्रियायाः कर्त्ताऽऽत्मा, न भवेत्तदा हिंसादिकत्तारं लक्ष्यीकृत्याऽमुको हिंसको दातेत्यादि कथनस्यानुपपत्तिरेव स्याद् ! भवन्मते किं कोऽपि हिंस को नास्ति ? किं कोऽपि चोरो नास्ति १ किं कोऽपि दाता नास्ति ? किश्च यद्यात्मा, परस्य हिंसादिकमकुर्व्वमस्ति तदा तस्य कर्मणो दुर्गत्यादिकफलमपि स कथं प्राप्स्यति ? अर्थाद्, हिंसादिकस्याव्यवस्थिति भाविनीति ॥ १०० ॥ - स्वगतं कर्म स्वफलं नातिवर्त्तते- 'सत्यं पराश्रयं न स्यात् फलं कस्याऽपि यद्यपि । तथाऽपि स्वगतं कर्म, नाऽतिवर्त्तते ॥१०१॥ , स्वफलं For Private & Personal Use Only *** ॥४३३॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy