________________
अध्यात्म.
धारः
॥४६३।।
Jain Education Internationa
KOCXCX
- आत्मनः परभावाऽकर्त्तृत्वे कथं हिंसादीनामुपपत्तिर्भवेद्-'नन्वेवमन्यभावानां न चेत्कर्त्ता परो जनः 1 हिंसादयादान - हरणाद्यवस्थितिः
तदा
॥१००॥
टी० शङ्का = यद्यनया रीत्या परमावानां कर्त्ताऽऽत्मा, न भवेदर्थान् मात्रस्वभावानामेव कर्त्ताssत्मा भवेत्तदा परद्रव्याऽपेक्षया हिंमा दया दान- हरणादिभावानां कर्त्तवं स्वाऽऽत्मनि मतमस्तीति लौकिकी व्यवस्था वर्त्तने साऽनुपपन्ना भविष्यति तस्य किं प्रत्युत्तरं ? एवं मतस्थितौ परद्रव्यगतहिंसादिक्रियायाः कर्त्ताऽऽत्मा, न भवेत्तदा हिंसादिकत्तारं लक्ष्यीकृत्याऽमुको हिंसको दातेत्यादि कथनस्यानुपपत्तिरेव स्याद् ! भवन्मते किं कोऽपि हिंस को नास्ति ? किं कोऽपि चोरो नास्ति १ किं कोऽपि दाता नास्ति ? किश्च यद्यात्मा, परस्य हिंसादिकमकुर्व्वमस्ति तदा तस्य कर्मणो दुर्गत्यादिकफलमपि स कथं प्राप्स्यति ? अर्थाद्, हिंसादिकस्याव्यवस्थिति भाविनीति ॥ १०० ॥
- स्वगतं कर्म स्वफलं नातिवर्त्तते-
'सत्यं पराश्रयं न स्यात् फलं कस्याऽपि यद्यपि । तथाऽपि स्वगतं कर्म, नाऽतिवर्त्तते ॥१०१॥
,
स्वफलं
For Private & Personal Use Only
***
॥४३३॥
www.jainelibrary.org