SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: टी. 'तत्तदवगाहाऽऽग्मना व्योमाऽप्युत्पत्तिम' आकाशद्रव्यमपि (नित्यद्रव्यरूपमाकाशद्रव्यमपि) तत्तद्घटादिद्रव्याणामवगाहरूपेण-अवगाहदानरूपेणोत्पत्तिमद् भवति [घटाकाशमुत्पद्यते, पटाकाशं विनश्यति च) एवमाकाशस्य दृष्टान्तबलादपि, आत्मधर्मा ज्ञानादिकगुणाः मविषयका नित्या न सन्ति परन्तूत्पत्तिमन्तोऽनिन्याः सन्ति (अमुकपर्यायविषयाऽऽत्मनोत्पद्यते, अमुकपर्यायविषयात्मना विनश्यति च)॥९६॥ -ऋजुसूत्रनयस्तत्र कत्ततां मन्यते'ऋजुसूत्रनयस्तत्र, कर्तृतां तस्य मन्यते । स्वयं परिणमत्याऽऽत्मा, यं यं भावं यदा गदा ॥१७॥ . टी. आत्मनः कर्तृत्वविषये पर्यायार्थिक-ऋजुसूत्रनयस्तु कथयति यद् 'स्वयं परिणमत्यात्मा, यं यं भावं यदा यदा' यं यं भावं यदा यदा स्वयमेव परिणमति तदा तदा तं तं भावं स आत्मा करोत्येवेति ॥७॥ -ऋजुसूत्रनयः परभावानां कर्तृत्वं नाऽभ्युपगच्छति'कर्तृत्वं परभावाना-मसौ नाऽभ्युपगच्छति । क्रियादयं हि नैकस्य, द्रव्यस्याऽभिमतं जिनैः ॥१८|| ॥४६॥ Jain Education Interna Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy