________________
अध्यात्म सार:
टी. 'तत्तदवगाहाऽऽग्मना व्योमाऽप्युत्पत्तिम' आकाशद्रव्यमपि (नित्यद्रव्यरूपमाकाशद्रव्यमपि) तत्तद्घटादिद्रव्याणामवगाहरूपेण-अवगाहदानरूपेणोत्पत्तिमद् भवति [घटाकाशमुत्पद्यते, पटाकाशं विनश्यति च) एवमाकाशस्य दृष्टान्तबलादपि, आत्मधर्मा ज्ञानादिकगुणाः मविषयका नित्या न सन्ति परन्तूत्पत्तिमन्तोऽनिन्याः सन्ति (अमुकपर्यायविषयाऽऽत्मनोत्पद्यते, अमुकपर्यायविषयात्मना विनश्यति च)॥९६॥
-ऋजुसूत्रनयस्तत्र कत्ततां मन्यते'ऋजुसूत्रनयस्तत्र, कर्तृतां तस्य मन्यते ।
स्वयं परिणमत्याऽऽत्मा, यं यं भावं यदा गदा ॥१७॥ . टी. आत्मनः कर्तृत्वविषये पर्यायार्थिक-ऋजुसूत्रनयस्तु कथयति यद् 'स्वयं परिणमत्यात्मा, यं यं भावं यदा यदा' यं यं भावं यदा यदा स्वयमेव परिणमति तदा तदा तं तं भावं स आत्मा करोत्येवेति ॥७॥
-ऋजुसूत्रनयः परभावानां कर्तृत्वं नाऽभ्युपगच्छति'कर्तृत्वं परभावाना-मसौ नाऽभ्युपगच्छति । क्रियादयं हि नैकस्य, द्रव्यस्याऽभिमतं जिनैः ॥१८||
॥४६॥
Jain Education Interna
Far Private & Personal use only
www.jainelibrary.org