________________
अध्यात्म
सार:
॥४६०॥
Jain Education Internation
प्रदर्शनम् । अथ बौद्धमतखण्डनं तथाहि भवद्भिरात्मनः परो यो ज्ञानादिसन्तानोऽभिमतः, तस्य कोऽप्येवोपयोगो नास्ति, ज्ञानादिसन्तानोऽस्त्यर्थाज्ज्ञानादिमन्तानविषयक सत्तास्वीकारतो न किमपि फलं वर्त्तते, यतः सन्ताननामकं किमपि वस्तु नास्त्येव, तथापि सन्तानस्य वस्तुत्वेन स्वीकारे प्रश्नो भवति, किं सन्तानः क्षणिकोऽस्ति वाऽक्षणिकः ? यदि क्षणिकः म स्यात्तदा ज्ञानादिगुणानामिव स सन्तानोऽपि क्षणजीवी जातः, तादृशः सन्तानो ज्ञानादीनां पौर्वापर्यक्रमं कथमुपपादयितुमलंस्यात् ? यदि सन्तानोऽ. क्षणिकस्तदा भवतां क्षणिकवादः क्षणिकः सन् विनष्टो भविष्यति, एवमुभयथा परसन्तानविषयकमत्ताऽनावश्यक्येव किञ्च सन्तानिज्ञानादिगुणा अनित्याः सन्ति ततः सन्तानोऽप्यनित्यः स्यादर्थादेतादृशाऽनित्यमन्तानतः प्रतिक्षणं निम्न्वयनाशशालिज्ञानाऽऽदिगुणानां मध्ये पौवापर्यभावः कथं घटेत १ तस्मात् परसन्तानमत्ताऽनिच्छनीया, सन्तानाऽभावे ज्ञानादिगुणानि प्रसन्तानित्वाभावः सुतरां सिद्धः । इदमत्र हृदयम् = आत्मा, ध्रुवोऽस्ति तद्भिन्नं परं किमपि सन्तानवद्वस्तु नास्ति तदात्मनो ज्ञानादिकगुणा उत्पादशीलाः सन्ति एतावदेव मन्तव्यमिति
॥६५॥
-नित्यता नाSSत्मधर्माणां व्योमदृष्टान्तबलादपि -- 'व्योमाऽप्युत्पत्तिमत्तत्तदवगाहात्मना ततः नित्यता नाऽऽत्मधर्माणां -
1
तद्दृष्टान्तच लादपि
For Private & Personal Use Only
118 11
||४६०॥
www.jainelibrary.org