________________
अध्यात्म
सारः
॥४५९ ।।
Jain Education Internationi
गुणानामुपरिष्टात, आगतं कर्माssवरणमग्ति पर्यायाऽऽस्तिकनयास्तु - पूर्व जीवस्य संसारनामक पर्या तद्गुणाऽभावप्रयुक्तं तद्गुणादर्शनं, अथ जीवस्य सिद्धत्व पर्याये ते गुणा उत्पन्ना अत एव ज्ञाता इत्यस्माकमुपपादनं प्रति न कोऽपि प्रतिवादः प्रामाणिकः अत एव न वाच्यम् 'पूर्व गुणा आसन्नपि तु न दृश्यमाना ज्ञायमाना आसन, तत्राऽदर्शने आवरणं कारणमस्ति ॥ ६४॥
- आत्मा ध्रुवोऽस्ति तद्भिन्नं सन्ताननामकवस्तु नास्ति, नत आत्मनो ज्ञानादिकगुणा उत्पादशीला इति मन्तव्यम् -
'सत्त्वं च परसन्ताने, नोपयुक्तं कथञ्चन 1 सन्तानिनामनित्यत्वात्सन्तानोऽपि न च ध्रुवः ||१५||
टी० ( मनसि धार्यतां चेदं = आत्मसन्कज्ञानादिगुणाननित्यत्वेन वदन्तो वादिनः आत्मानं तु नित्यमेव मन्यन्ते तथा तस्य ज्ञानादिगुणान् बौद्धानामिव क्षणिकत्वेन न मन्यन्ते) आत्मगुणोत्पत्तिवादिनः, बौद्धान् प्रति कथयन्ति यथाहि भवन्तो ज्ञानादिगुणान् क्षणिकत्वेन मन्यन्ते, ततस्तेषां निरन्वयनाशतः पौर्वापर्यक्रमस्मरणादिकं नोपपद्यते, तदुपपादयितु भवन्तो ज्ञानादिसन्तानं कल्पन्ते, एप सन्तानोऽस्मदभिमताऽऽत्मपदार्थतो भिन्नोऽस्ति, भवन्तो ज्ञानादिसन्तानं स्वीकुर्वते, तथापि, आत्मानं न प्रतिपद्यन्ते इति
For Private & Personal Use Only
॥ ४५९॥
www.jainelibrary.org