________________
अध्यात्म
सार:
॥४५८॥
टी. 'नये तेनेह नो कर्ता' पूर्वोक्तेन तेन कथनेनास्मिन शुद्धद्रव्यार्थिकनिश्चयनये, आत्मनःशुद्धभावम्य, कत्तत्यं नेष्टं, केवलमात्मा शुद्धभावं बिभर्त्यव, परन्तु “लोकेषूपचारात्तु तत्कत्तत्वमिष्यताम्'= व्यवहारनयादितो लोकेषु तेषां-शुद्धभावादीनां कर्तृत्वमपि (भन त्वं वस्त्येवाऽपिशब्दार्थः) इष्यतां-इष्टं . भवतु अर्थादेवं निश्चितं जातं यद् 'आत्मा, शब्दनयः शुद्धस्वभावस्य कर्ता भवति, परन्तु शुद्धद्रव्यार्थिकनिश्चयनयतो नैव स्वरूपस्य कर्तेति ॥१३॥
(अथेदं पूर्वोक्तं विधानं मनसिकृत्य ग्रन्थकागे महर्षिः, पर्यायास्तिकऋजुमूत्रादिनयद्वारा विविधन्याऽऽ-मनि तत्ततका त्वं दर्शयति, किश्च तेन सहाऽऽत्मनि तदा तदा भिन्न भिन्न धर्मा मन्ति वा प्रादुभवन्तीनि तद्विषयमप्यागामिषु श्लोकेषु दर्शयिष्यति इत्यवतरणिका)
___ -उत्पत्तिमात्मधर्माणां विशेषग्राहिणो जगुः'उत्पत्तिमात्मधर्माणां, विशेषग्राहिणो, जगुः ।
अव्यक्तिरावृतेस्तेषां, नाभावादिति का प्रमा ॥४॥ टी. विशेषाः पर्यायाः, विशेषमात्रग्रहणशीलाः. विशेषग्राहिण:-पर्यायाऽऽस्तिकनयाः कथयन्ति यद् ) 'आत्मनि सम्यग दर्शनादयो गुणा नवन्वेनोत्पद्यन्ते' मामान्यग्राहिणो द्रव्यास्तिकनया:कथयन्ति यद
X॥४५८॥ 'आत्मान सदा सम्यगदशनादयो गुणाः मन्ति, तेषां गुणानां व्यक्तत्वेनाऽदर्शनस्य कारणन्तु तेषां
in
an inte
For Private & Personal use
www.jainelibrary.org