SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारा ॥४५७॥ टी. अनेन द्रव्यार्थिकशुद्धसङ्ग्रहन येनेवं कथयितु न शक्यते एव यत् 'आत्मा स्वरूपस्य कर्ताऽ. स्ति' यतः स्वरूपं तु तन्मने कर्त्तव्यं नाऽम्त्येव, तत्त स्वतः केवलं ज्ञातव्यमेवाऽम्ति, यथा दीपेन दीप्यते ज्योतिरपि तु न किश्चिन्नवं क्रियते-नन्वपूर्व विधीयते एवमात्मा, ज्ञानाऽऽत्मक एव तिष्ठति, स तु किश्चि नवं न करोत्येव, तम्य नवीनं कारणं नास्त्येव ॥१॥ ___-न च हेतुसहस्रणाऽप्यात्मता स्यादनाऽऽत्मन:'अन्यथा प्रागनात्मा स्यात्, स्वरूपाऽननुवृत्तितः । न च हेतुसहस्रेणा-प्यात्मता स्यादनात्मनः ॥१२॥ टी. यद्यात्मा, स्वरूपस्य कर्ता भवेत्तदा यत्र क्षणे तेनाऽऽन्मना तस्याऽऽन्मनः स्वरूपम्त्पादितम् , ततः पूर्वक्षणेषु तु तत्स्वरूपम्याऽनुवृत्ति विद्यमानता, नाम्न्ये वेवं निश्चीयमाने सति, पूर्वक्षणेषु निःस्वरूपः स आत्मा जडो भवेततश्च हेतूनां सहस्रणाऽप्यात्मता न स्यादनात्मनः एतदापत्तिनिरासायाऽऽत्मा, शुद्धद्रव्यार्थिकनिश्चयनयतः म्वरूपम्य कति-न मतिः म्थाप्येति ॥२॥ -शुद्धद्रव्यार्थिकनयमतेन शुद्धभावं विमात्मा'नये तेनेह नो कर्ता, किन्त्वात्मा शुद्धभावभृत्उपचारातु लोकेषु, . तत्कर्तृत्वमपीप्यताम् ॥१३॥ 11४५७॥ For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy