________________
अध्यात्म
मार:
॥४५॥
-अशुद्धरूप आत्मेति मिध्यावच इति शब्दनयः'श्रुतमनुपयोगश्चेत्येतन्मिथ्या यथा वचः ।
तथाऽऽत्माऽशुद्धरूपश्चेत्येवं शब्दनया जगुः ॥५॥ टी० 'यथा श्रुतमनुपयोगश्चेन्येतन्मिध्यावचः' यथा श्रुतज्ञानं नोपयोगः-अनुपयोगः, अर्थात् , श्रतज्ञानवान उपयोगशून्यो न सम्भवति, तथाऽपि कोऽपि जल्पेद्, 'श्रतमनुपयोगश्चेति वचो मिथ्याअसत्यं भवति, तथाऽऽन्माऽशद्धरूपश्चेत्येवं शब्दनया जगुः' तथा य आत्मा स्यात् स रागादिक्लेशतोऽ. शद्धरूपश्चेत्येवं कथनं मिथ्यावचोरूपमित्येवं शब्दनया:-शब्दप्रधाना नया जगुः-कथितवन्त इति ॥८५॥
-आत्मा, शद्धपर्यायरूपः शुद्धस्वभावकर्ता-- 'शुद्धपर्यायरूपस्तदात्मा, शुभस्वभावकृत् ।
प्रथमाऽप्रथमत्वादि-भेदोऽप्येवं हि तात्त्विकः ॥८६॥ टी. 'शुद्धपर्यायरूपस्तदाशुद्धस्वभावकृत' =तस्मात् कारणाद् यदाऽऽत्मा शुद्धपर्यायरूपोऽस्ति तत एव शद्धस्वभावानां कर्ताऽस्ति, पर्यायाऽऽत्मक आत्मा, प्रतिक्षणं नवो नत्र उत्पद्यते, 'प्रथमाऽप्रथमस्वादिभेदोप्येवं हि तात्त्विकः शास्त्रेष्वन्यत्र प्रथमममयसिद्धोऽप्रथमसमयसिद्ध इत्यादियों भेदः पतति,
॥४२३॥
For Private & Personal use only
Jan Education Intel
www.jainelibrary.org