________________
अध्यात्मसारः
॥४५१।।
मयस्तु न भवत्येवान्मा, यतः किमपि द्रव्यं परद्रव्यमयं । भवेत्तदा तद्व्यस्य सो भवत्येवेति नियमोऽस्ति अर्थादेवं भवने आत्मद्रन्यस्य नाशभवनाऽऽपत्तिरागच्छेन , तत आत्मा, परद्रव्यस्वरूपस्य का नास्ति, शुद्धभावमात्रम्य कर्ताऽम्तीति ॥८॥
-आत्मा, शुद्वस्वभावानां जननाय प्रवर्तते'अनुपप्लवसाम्राज्ये विसभागपरिक्षये ।
थात्मा, शुद्धस्वभावानां, जननाय प्रवर्तते ॥२॥ टी. 'अनुपप्लवसाम्राज्ये भ्रान्तिरूपोपद्रवाऽभावरूपसाम्राज्ये सति, अर्थाद् यदा भ्रान्तदशाया दारे गमनं स्याच्चाऽभ्रान्त-सत्यपदार्थज्ञानम्याऽऽत्मन उपरि साम्राज्यं व्यापकं भवेत यदा 'विसभागपरिक्षये' =विसभाग-विभावदशायाः-कपायादिस्वरूपस्याऽऽत्मनो धारायाः यो भवेत्तदाऽऽत्मा, शुद्धस्त्रभावानां (समान-भागमंततीनां) जननाय प्रवर्सते ॥८॥
-संसारभवान्तकारणाऽशशडचित्तस्य वर्णनम्'चित्तमेव हि संसारो, रागक्लेशादिवासितम् । तदेव ते विनिमुक्तं, भवान्त इति कथ्यते ॥८॥
॥४५॥
For Private & Personal Use Only
Jain Education Interation
|soww.jainelibrary.org