SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥४५१।। मयस्तु न भवत्येवान्मा, यतः किमपि द्रव्यं परद्रव्यमयं । भवेत्तदा तद्व्यस्य सो भवत्येवेति नियमोऽस्ति अर्थादेवं भवने आत्मद्रन्यस्य नाशभवनाऽऽपत्तिरागच्छेन , तत आत्मा, परद्रव्यस्वरूपस्य का नास्ति, शुद्धभावमात्रम्य कर्ताऽम्तीति ॥८॥ -आत्मा, शुद्वस्वभावानां जननाय प्रवर्तते'अनुपप्लवसाम्राज्ये विसभागपरिक्षये । थात्मा, शुद्धस्वभावानां, जननाय प्रवर्तते ॥२॥ टी. 'अनुपप्लवसाम्राज्ये भ्रान्तिरूपोपद्रवाऽभावरूपसाम्राज्ये सति, अर्थाद् यदा भ्रान्तदशाया दारे गमनं स्याच्चाऽभ्रान्त-सत्यपदार्थज्ञानम्याऽऽत्मन उपरि साम्राज्यं व्यापकं भवेत यदा 'विसभागपरिक्षये' =विसभाग-विभावदशायाः-कपायादिस्वरूपस्याऽऽत्मनो धारायाः यो भवेत्तदाऽऽत्मा, शुद्धस्त्रभावानां (समान-भागमंततीनां) जननाय प्रवर्सते ॥८॥ -संसारभवान्तकारणाऽशशडचित्तस्य वर्णनम्'चित्तमेव हि संसारो, रागक्लेशादिवासितम् । तदेव ते विनिमुक्तं, भवान्त इति कथ्यते ॥८॥ ॥४५॥ For Private & Personal Use Only Jain Education Interation |soww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy