SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४५०|| स्तीति (३) व्यवहारनयसम्मतं भोक्तृत्वं पूर्वोक्तमेव (४) जुसूत्रनयतः यः पदार्थो यदा भुज्यमानोऽ. स्ति, तस्य पदार्थस्य तदा स आत्मा मोक्ताऽस्ति, (५) शन्दनयतः सामान्यतः पुष्पमालाऽऽदिकमानाय्य तत्तत्पदार्थस्याऽऽत्मा भोक्ता भवति, (६) समभिरूढनयतः पुष्पमालायाः पृथक् पृथग पुष्पाणां पृथक् पृथग भोक्ताऽस्ति (७) एवंभृतनयतः यदा यस्याः पुष्पमालाया अथवा तत्पुष्पाणां साक्षाद् भोगः क्रियमाणः स्यात्तदाऽऽत्मा, तत्पदार्थस्य भोक्ताऽस्ति ॥८॥ -कर्ताऽपि शुद्धभावानामात्मा, शुद्धनयाद्विभुः-- 'कर्ताऽपि शुद्धभावानामात्मा, शुद्धनयादविभुः । प्रतीत्य वृत्तिं यच्छुद्धक्षणानामेष मन्यते ॥१॥ टी० शुद्धनयाद् विभु ( सकलशुद्ध-म्बम्वरूप-व्यापी) रात्मा, शुद्धभावानां कर्ताऽप्यस्ति, यत्यतः, एप:-शुद्धनयः, 'शुद्धक्षणानां वृत्ति प्रतीत्य मन्यते-आत्मनो वर्तनां पर्यायमाश्रित्येदृशं मतं धारयते इदमत्रहृदयम्-शुद्धनयः पर्यायार्थिकनयोऽस्ति, अर्थात् शुद्धसणाना (आत्मनो) पर्यायानपेक्ष्य विचारयते, पर्यायस्तु प्रतिक्षणं स्वयमेव स्वशुद्धभावानां कर्ता (उत्पादको) भवतीनि, अन्यत्रोक्तं हि निश्चयतो यद्यान्मा, पन्द्रव्यस्वरूपकर्ता भवेत्तदेष आत्मा, नियमतः परद्रव्यमयो भवेद् , अपि तु परद्रव्य For Private & Personal use only ॥४५॥ Jain Education Internal www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy