SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः ॥ ४४९ ॥ Jain Education Internat व्यवहारतः कर्मणोऽपि च स्रगादे भोगस्य भोक्तास्मा'कर्मणोऽपि च भोगस्य स्रुगादे र्व्यवहारतः नैगमादिव्यवस्थापि भावनीयाऽनया दिशा 1 115011 टी० निरुपचरिताऽसद्भूतव्यवहारनयतस्तु कर्मणोऽपि चात्मा, भोक्ताऽस्ति, उपचरिताऽसद्धृतनयतस्तु स्रुगादे भोगस्योपलक्षणतो भूषणादेरुपभोगस्याऽपि भोक्ताऽस्ति, एकशो भोग्यं भोगः, अनेकशो भोग्यमुपभोगः इत्यनयो भेदः, व्यवहारनयस्तु भेदप्रधानोऽस्ति, अत एवाऽऽत्मनः कर्म, आत्मनः पुष्पादिकमित्यादयो दधाना व्यवहाराः सम्पद्यन्ते तत्राप्यात्मनोऽमद्धृतवस्तुरूपं कर्म, निरुपचरितत्वेनामीयं कर्मेति निरुपचरिता सद्भूतव्यवहारनयस्तु मन्यते, एप निरुपचरिताऽसद्भूतव्यवहारः, पुष्पमालामात्मीयां न मन्यते, यतः साऽऽत्मन उपचारतोऽसद्भूतं वस्त्वस्ति यदोपचरिताऽमद्भूतव्यवहारस्तु पुष्पमालामन्यात्मनो मन्यते, अत एव निरुपचारिताऽसद्भूतव्यवहारनयमतेनाऽऽत्मा, कर्मणो भोक्ता भवति, यदोषचरिता सद्भूतव्यवहारनयतस्त्वात्मा, पुष्पमालाऽऽदिकस्यापि भोक्ता भवति 'नैगमाऽऽदि व्यवस्थाऽपि भावनीयाऽनया दिशा' = नैगमादिनयेभ्योऽप्याऽऽत्मनो भोक्तृत्वविषयिणी विचारणा कर्त्तव्या तथाहि = (१) नैगमनयतो दूरस्थस्य वा समीपस्थस्य, पौगलिकस्याऽऽत्मिकस्य कस्यचिदपि भोग्यवस्तु आत्मा, भोवताऽस्ति ( २ ) संग्रहनयतः = सर्व भोग्यवस्तु मङ्ग्रहरूपस्यैकस्यैव भोगस्याऽऽत्मा, भोक्ता - For Private & Personal Use Only ॥ ४४९९ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy