SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ।।४४८ ।। Jain Education Internat टी० स्वापसुषुप्तिजागरोज्जागर मेदाच्चतस्रो दशा भवन्ति, सुखरूपस्य साक्षिण:- साक्षाद् द्रष्टुरन्तराऽऽत्मनः सुषुप्तिदशायां यथा 'निरहंकृतं ' = अहङ्कारशून्यं मानं भवति, तदेव भानमत्यन्तस्पष्टरूपेण 'शुद्धविवेके' निर्मलतम विवेकदशायां भवतीति ॥७८॥ -शुद्धाशुद्धनिश्चयनयाभ्यां कस्यात्मा भोक्तेति पृथक् क्रियते-'सच्चिदानन्दभावस्य भोक्ताऽऽत्मा शुद्धनिश्वयात् । शुद्ध निश्चयात् कर्म - कृतयोः सुखदुःखयोः ॥७९॥ टी० (१) शुद्ध निश्चयनयः - शुद्धनिश्चयनयाऽपेक्षया, आत्मा स्व सच्चिदानन्द भावरूप स्वरूपस्य भोक्ता - अनुभविता भवति (२) अशुद्ध निश्वयनयः - अशुद्ध निश्चयनयापेक्षया, कर्मकृतयोः सुखदुःखयो भक्ताऽऽत्मा भवति, यतोऽशुद्ध निश्चयनयस्तु केवलमात्मानं निरुपाधिकज्ञानादिस्वरूपमात्रं न मन्वानः कर्मोपाधिकृतसुखदुःखादिपर्यायमयमपि मन्यते, शुद्धनिश्चयस्तु कर्मोपाधिकृत रागादिपर्यायमयं वा सुखादिपर्यायमयमात्मानं न मन्यते, अशुद्ध निश्चयनयस्तूपाधिकृत भावमयमात्मानं मन्यते शुद्धाशुद्ध निश्चयनयोरभेदपरत्वमेवाsनयो निश्चयत्वमस्ति ज्ञानवानात्माऽथवा रागादिसुखादिमानात्मेति निश्चयनयपक्षे कोऽपि न मन्यते तन्मयत्वं निश्चयनयो वदति, तद्वत्वं व्यवहारनयो वदतीत्यनयोर्भेदः सुतरां दृश्यते ॥ ७६ ॥ For Private & Personal Use Only ||४४८ ॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy