________________
अध्यात्मसार:
४४७||
रूपं सर्वासु दशासु, अन्वयि-अनुगतमत एव, सामान्य-व्यापकं, चिदानन्दरूपस्य कुत्राऽपि काचिदपि बाधा-हानिर्न भवतीति ॥७६॥
___-नाऽनुभूतिपराभूती अक्षजन्यचित्रधीसुखपत्तिभिरात्मनः-- 'स्फुलिङगैर्न यथा वहिनीप्यते ताप्यतेऽथवा ।
नाऽनुभूतिपराभूती तथैताभिः किलाऽऽत्मनः ॥७॥ __टी० यथा स्फुलिङ्गः-अग्निकणे वैलिन दीप्यते-न दीप्यमानो भवति, अथवेति-पश्चान्तरे न ताप्यते किश्चिदपि न ताप्यमानं वस्तु भवति ।
तथेताभिः किलाऽऽत्मनो नानुभूतिपराभूती' स्फुलिङ्गस्थानीया अक्षजन्यचित्रधीसुखवृत्तयो ज्ञेयाः, एताभिरान्मनः कोऽनुभवः १ कः पराभवः ? को लाभः ? का हानिः ? अर्थान्नानुभूतिपराभूती भवतः
अतितुच्छमिन्द्रियसुखं कमप्यानन्दं न ददाति, किश्च विषयवियोगजन्यं किश्चिद् दुःखं, आत्मनः कश्चिदपि परामवं न तनोति, अर्थादाऽऽत्मा तु स्वकीयसच्चिदान्दरूपे सदा मग्नो भवतीति ॥७॥
-अन्तरात्मनः सुषुप्तौ निरहंकृतं भानं शुद्धविवेकेऽतिस्फुटं भवति-- 'साक्षिणः सुखरूपस्य, सुषुप्तो निरहङ्कृतम् । यथा भानं तथा शुद्ध-विवेके तदतिस्फुटम् ॥७॥
॥४४७॥
Jain Education Internativ
For Private & Personal Use Only
C
ww.jainelibrary.org