SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ४४७|| रूपं सर्वासु दशासु, अन्वयि-अनुगतमत एव, सामान्य-व्यापकं, चिदानन्दरूपस्य कुत्राऽपि काचिदपि बाधा-हानिर्न भवतीति ॥७६॥ ___-नाऽनुभूतिपराभूती अक्षजन्यचित्रधीसुखपत्तिभिरात्मनः-- 'स्फुलिङगैर्न यथा वहिनीप्यते ताप्यतेऽथवा । नाऽनुभूतिपराभूती तथैताभिः किलाऽऽत्मनः ॥७॥ __टी० यथा स्फुलिङ्गः-अग्निकणे वैलिन दीप्यते-न दीप्यमानो भवति, अथवेति-पश्चान्तरे न ताप्यते किश्चिदपि न ताप्यमानं वस्तु भवति । तथेताभिः किलाऽऽत्मनो नानुभूतिपराभूती' स्फुलिङ्गस्थानीया अक्षजन्यचित्रधीसुखवृत्तयो ज्ञेयाः, एताभिरान्मनः कोऽनुभवः १ कः पराभवः ? को लाभः ? का हानिः ? अर्थान्नानुभूतिपराभूती भवतः अतितुच्छमिन्द्रियसुखं कमप्यानन्दं न ददाति, किश्च विषयवियोगजन्यं किश्चिद् दुःखं, आत्मनः कश्चिदपि परामवं न तनोति, अर्थादाऽऽत्मा तु स्वकीयसच्चिदान्दरूपे सदा मग्नो भवतीति ॥७॥ -अन्तरात्मनः सुषुप्तौ निरहंकृतं भानं शुद्धविवेकेऽतिस्फुटं भवति-- 'साक्षिणः सुखरूपस्य, सुषुप्तो निरहङ्कृतम् । यथा भानं तथा शुद्ध-विवेके तदतिस्फुटम् ॥७॥ ॥४४७॥ Jain Education Internativ For Private & Personal Use Only C ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy