SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥४४६॥ -आत्मनः सच्चिदानन्दरूपं चतुर्थदशाव्यङ्ग्यमावरणक्षयात्'तत् तुरीयदशाव्यङ्ग्यरूपमावरणक्षयात् । भात्युष्णोद्योतशीलस्य, धननाशाइवेरिख ॥७॥ ___टी. नन्वात्मनः सच्चिदानन्दमयं स्वरूपं कथं नाऽनुभूयते ? इति चेद् , घातिकर्मनामकज्ञानावरणादीनां क्षयादुज्जागरनामकचतुर्थदशाव्यङ्ग्यं तत् सच्चिदानन्दरूपं भाति-प्रादुर्भावेन प्रकाशते यथा 'घननाशात'-मेघनामकावरणक्षयात , 'उष्णोद्योतशीलस्य रवेरिव'-उष्णस्वभावस्य प्रकाशस्वभाव स्य च सूर्यस्य रूपं भाति तथाऽत्रापि विज्ञेयम् ॥७॥ -सामान्यं तु चिदानन्दरूपं सर्वदशाऽन्वयि'जायन्ते जाग्रतोऽक्षेभ्यश्चित्रा धीसुखवृत्तयः । सामान्यं तु चिदानन्द-रूपं सर्वदशाऽन्वयि ॥७॥ टी. 'जाग्रतोऽक्षेभ्यश्चित्रा धीमुखवृत्तयो जायन्ते' द्रव्यनिद्रातो मुक्तस्याऽऽत्मनो, इन्द्रियजन्या नानाविधा बौद्धिकमानसिकसुखादिकानुभूतिरूपधीसुखवृत्तयो जायन्ते, तदाऽपि स्वाऽऽत्मनःमच्चिदानन्दमयं स्वरूपमस्त्येव, 'सामान्यं तु चिदानन्दरूपं सर्वदशाऽन्वयि आत्मनस्तु चिदाऽऽनन्दरूपं-चैतन्यादि ॥४४६॥ in Eda For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy