SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥५४५॥ -फलतः पुण्यपापयोरेकत्वं जानानस्य भवोदधिः सान्त:'इत्थमेकत्वमापन्नं, फलतः पुरायपापयोः । मन्यते यो न मूढाऽऽत्मा, नाऽन्तस्तस्य भवोदधेः ॥७३॥ टी. श्रीग्रन्थकार उपसंहरन कथयनि-पुण्यम्य फलं मुखमपि परिणामादिभिश्चतुर्भिः कारणे दखरूपमेवाऽस्ति, तम्मात पुण्यपापाऽऽत्मकयोः कर्मणोः फलाऽपेक्षयाऽभेद सिध्ध्यन मन पुण्यपापयोः कर्मणो द्वयोरेकत्वमेव भवति, एवं स्थितेऽपि ये ऽनया रीत्या तयोः फलस्याऽभिन्नता न मन्यन्ते, ते पुण्यस्य फलं सखत्वेन मत्या पुण्यं पुन:पुनः कृत्वा संसारे संसरन्येव तेषां मूढाऽऽत्मना संसारोऽन्तरहितो भवतीति ॥७३|| -दुःखकरूपयोःपुण्यपापयो भिन्न एवाऽऽत्मा-- 'दुःखैकरूपयो भिन्नस्तेनाऽऽत्मा पुरायपापयोः । शुद्धनिश्चयतः सत्य-चिदानन्दमयः सदा ॥७४|| टी० पुण्यं च पापं च, पुण्यपापे द्वे एव दुःखैकफले मिद्धे एवाऽतः, शुद्धनिश्चयनयदृष्टयाऽऽत्मा, पुण्यपापात्मककर्म मात्रतो भिन्नोऽस्ति, अय मान्मा तु 'सदा सत्यचिदानन्दमयः' =सत्यघनः, चिद्धनः आनन्दघनश्चात्मैव ॥७॥ ॥४१५॥ Jan Edeboninen For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy