________________
अध्यात्मसार:
॥१२॥
क्लेशः' इति तेषां-महात्मनां क्रोधादिकषायस्य, शब्दादिविषयस्य च, आवेशः तीब्रोदयस्तस्य क्लेश:सन्तापो न कदाचिद् भवत्येव, अत्रात्मतत्त्वपरिणतिरतिरेवाऽवधार्येति व्यज्यते ॥१४॥
आत्मशास्त्रज्ञानकृपया कामचण्डालपीडापरिहार:निर्दयः कामचराडालः पण्डितानपि पीडयेत् ।
यदि नाऽध्यात्मशास्रार्थ-बोधयोधकृपा भवेत् ॥१५॥ टीकाः- 'यदि नाध्यात्मशास्रर्थबोधयोधकृपाभवेदिति-आत्मतत्त्वप्रतिपादकशास्त्रप्रतिपाद्याऽर्थविषयकयोधरूपयोधस्य कृपा प्रमादो न भवेत्तदा 'निर्दयः कामचण्डालः पण्डितानपि पीडये' दिति-चतुर्दशविद्यासकलश्रुतसागरपारङ्गतान् धुरन्धरान् पण्डितान् तत्त्वानुगामिमतिरूपपण्डामण्डितान् अपि अन्येषां तु का कथा ! इति, निर्दयः कामचण्डाला-क्रूरकर्मकारित्वेन निर्दयः, वेदनामकमोहनीयकर्मोदयरूपः कामः, स एव चण्डालः, यतश्चण्डा लतुन्यनीचातिनीचकार्यकारी भवति, ततो निर्दयः कामचण्डालः, पीडयेत् नरकादिदुर्गतौ पीडयेत्-पीडितान कुर्यात् पीलयेद्वेति-चतुर्गतिरूपयन्त्रे मोहिजनांश्चूर्णयेत् । अतोऽध्यात्मज्ञानं, अतीवाऽतीव सर्वदावर्धनीयमन्यथा क्रूरनीचकामचण्डालविषाक्तदृष्ट्या जडज्ञानिनो महामञ्छिताः क्रियन्ते इति धन्यते ॥१५॥
॥१२॥
For Private & Personal use only
JainEducation Intem
www.sanelibrary.or