________________
अध्यात्म
सार
॥१२॥
अध्यात्मशास्त्रस्य स्वराज्ये शिवाभाव:अध्वा धर्मस्य सुस्थः स्यात्, पापचौरः पलायते ।
अध्यात्मशास्त्रसोराज्ये, न स्यात्कश्चिदुपप्लवः ॥१३|| टीका:-अध्यात्मशास्त्रमौराज्ये' इति आत्मविषयकशास्त्रस्य न्यायसम्पन्नसम्यग् राज्ये (स्वराज्यत्वे स्वसत्तायांवा) ये केचिद् वसन्ति तेषां 'अन्वा धर्मस्य सुस्थः स्यादिति-धर्मस्य मार्गों निर्भयोऽथवा सर्वथासर्वव्यवस्थास्वस्थतासम्यन्नो भवति, 'पापचौरः पलायते'-सर्वाशुभकर्मरूपलुण्टाकः पलायनं कुरुते , अर्थाद् धर्ममार्गसुस्थतया पापचौरपलायनतः, अध्यात्मशास्त्रसौराज्यस्थितानां महात्मनां 'न कश्चिदुयप्लवः स्या' दिति-आधिव्याध्युपध्यादिरूपोपद्रवमात्रस्याऽभावः स्यादिति ॥१३॥
- तत्त्वपरिणतज्ञानिनां सर्वक्लेशाऽभावःयेषामध्यात्मशास्त्रार्थ-तत्त्वं परिणतं हृदि ।
कषायविषयावेश कलेशस्तेषां न कहिंचिद् ।।१४।। टीकाः-येषां हृदि अध्यात्मशास्त्रार्थतत्त्वं परिणतमिति येषामन्तरात्मनां स्वयावदात्मप्रदेशावच्छेदेनऽऽत्मस्वरूपनिर्वाचकशास्त्रप्रतिपादितार्थतात्पर्य परिणामरूपेणस्थितम् , 'तेषां कर्हिचिन कषायविषयावेश
॥११॥
Jain Education Internati
For Private & Personal use only
www.jainelibrary.org