SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥१२॥ अध्यात्मशास्त्रस्य स्वराज्ये शिवाभाव:अध्वा धर्मस्य सुस्थः स्यात्, पापचौरः पलायते । अध्यात्मशास्त्रसोराज्ये, न स्यात्कश्चिदुपप्लवः ॥१३|| टीका:-अध्यात्मशास्त्रमौराज्ये' इति आत्मविषयकशास्त्रस्य न्यायसम्पन्नसम्यग् राज्ये (स्वराज्यत्वे स्वसत्तायांवा) ये केचिद् वसन्ति तेषां 'अन्वा धर्मस्य सुस्थः स्यादिति-धर्मस्य मार्गों निर्भयोऽथवा सर्वथासर्वव्यवस्थास्वस्थतासम्यन्नो भवति, 'पापचौरः पलायते'-सर्वाशुभकर्मरूपलुण्टाकः पलायनं कुरुते , अर्थाद् धर्ममार्गसुस्थतया पापचौरपलायनतः, अध्यात्मशास्त्रसौराज्यस्थितानां महात्मनां 'न कश्चिदुयप्लवः स्या' दिति-आधिव्याध्युपध्यादिरूपोपद्रवमात्रस्याऽभावः स्यादिति ॥१३॥ - तत्त्वपरिणतज्ञानिनां सर्वक्लेशाऽभावःयेषामध्यात्मशास्त्रार्थ-तत्त्वं परिणतं हृदि । कषायविषयावेश कलेशस्तेषां न कहिंचिद् ।।१४।। टीकाः-येषां हृदि अध्यात्मशास्त्रार्थतत्त्वं परिणतमिति येषामन्तरात्मनां स्वयावदात्मप्रदेशावच्छेदेनऽऽत्मस्वरूपनिर्वाचकशास्त्रप्रतिपादितार्थतात्पर्य परिणामरूपेणस्थितम् , 'तेषां कर्हिचिन कषायविषयावेश ॥११॥ Jain Education Internati For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy