SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सारः 112011 Jain Education Internationa शिक्षिताऽध्यात्मशास्त्र: पण्डितो नान्यः - यः किलाशिक्षिताऽध्यात्मशास्त्रः पाण्डित्यमिच्छति । उत्क्षिपत्यङगुलीं पङ्गुः स स्वद्रुमफलेप्सया ||११|| टीकाः - अध्यात्मशास्त्राऽध्ययन शिक्षणशून्यो यः कश्चित् पाण्डित्यमिच्छति स किल पङ्गुः- चरणशक्तिविकलः कल्पवृक्षफलजिघृक्षयाऽङ्गुलीमुत् क्षिपति - ऊर्द्ध वां करोति तथा चाध्यात्मशास्त्रशिक्षण जन्यत - वान्तशाली यः कश्चित् तत्त्वानुगपण्डानामकप्रतिमाप्रगल्भतो भवति, स चरणशक्तिमानिव स्वद्रुमफलेछया कृतेन प्रयत्नेन फलवान् भवतीति ॥ ११॥ अध्य|मशास्त्रस्य गुणा: दम्भपर्वतदम्भोलिः, सौहार्दाम्बुधिचन्द्रमाः । अध्यात्मशास्त्रमुत्ताल- मोहजालवनानलः ॥१२॥ टीका दम्भपर्वत दम्भोलिरिति = मायारूपपर्वतस्य भञ्जने वज्रिवज्रसमानमध्यात्मशास्त्रम्, 'सौहार्दाऽम्बुधिजन्द्रमा' इति = सुहृद्भावरूपसमुद्रमुत्तरङ्गीकर्तुं शशिसमानमध्यात्मशास्त्रम्, 'उत्तालमोहजालवना. ऽनलः' इति महाभयङ्करमोहवासनारूपेन्द्रजालसदृशवनं ( मोहरूपनवकालिका समुदायात्मकं वनं ) दग्धुमग्निसमानमध्यात्मशास्त्रं - आत्मस्वरूपशास्त्रीयं ज्ञानं सन्तिष्ठते एवेति ॥ १२ ॥ For Private & Personal Use Only ॥१०॥ ww.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy