SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥४४२॥ -सुखाऽनुभवकालेऽपि तापनिहतं मनः-- 'सदा यत्र स्थितो वेषोल्लेखः स्वप्रतिपन्थिषु । सुखाऽनुभवकालेऽपि तत्र तापहतं मनः ॥६६॥ टी. इन्द्रियाणां सुखाऽनुभवकालेऽपि 'यत्र स्वप्रतिपन्थिषु'स्वसुखसाधनश्वरूपेषु दुःखसाधनेषु 'द्वेषोल्लेखः सदा स्थितः'तीव्रद्वेषरूपाऽरुचिभावः सततं सदा स्थित एव भवति, तत्रैतद्वेषोल्लेखरूपसंक्लेशतापेन 'हतं मनः =दग्धं पुनरपि दग्धं चित्तमवश्यं भवति, तत्र तादृशस्थितौ सत्यामिन्द्रियैः सुखानुभवः कथं क्रियतेऽर्थान क्रियत एवेति ॥६॥ ३-पुण्यजनितमुखे संस्कारदुःखता साध्यते-- स्कन्धात् स्कन्धान्तरारोपे भारस्येव न तत्त्वतः । अक्षाऽऽहलादेऽपि दुःखस्य संस्कारो विनिवर्तते ॥७॥ टी० भारमुत्पाट्यकस्मिन् स्कन्धे खिन्ने जाते तं भारं द्वितीयस्मिन् स्कन्धे स्थापयेत्सदैवं भासते 'यद् भारस्तु जाने दूरे गतः, परन्तु वस्तुतस्तद्भारसंस्कारस्तु न दरे गतः अनया रीत्यैव 'अक्षाऽऽह्लादेऽपि' इन्द्रियाणां विषयसुखोपभोगकालेऽप्येवं प्रतिभासतेऽतः परं दुःखं दीभृतमपि तु वस्तुतः स्वाऽऽन्मनि नवीनदुःखमालाया भूमिकैन विरच्यतेऽर्थाद् दुःखस्य संस्कारस्तु न रे जातः, सुखानु Far Private & Personal use only ॥४४२॥ कैन विरुण अतिभासतेऽतरे गतः Jan Education Interation www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy