________________
अध्यात्म
सार
॥४४॥
मयमाम , अर्थान तीवाऽग्निसंयोगात्तप्त्वा सर्वथा महारक्तभृतेऽयसि जलसेकेन, जलं सर्वथा शुष्यत्येव, लोहं २ जाने तादृशं पूर्ववत्तप्तमेव तिष्ठति तथा 'यत्रोन्सुक्यात्सदाऽक्षाणां तप्तता'=सदेन्द्रियविषयाणां तीव्रभोगकामनारूपोत्सुक्याद् यत्रेन्द्रियेषु तपता तत्र किं ? अपि तु न किश्चिदपि सुखम् , अर्थादनया रीत्यैव, इन्द्रियविषयमकतीव्रभोगौत्सुक्यरूपाऽग्निना तन्वा महारक्तभृतेन्द्रियाणां मनाग रतिरूपजलक्षेपि तज्जलं कुत्रापि शुष्कं जातं, 'तथाऽपि तप्पना तु पूर्ववत्तादृशी, तादृश्येत्र स्थिता. ईपत्सुखाऽनुभवकालेऽपीन्द्रियाणां तथारूपे तापे सति किं सुखं ? न किमपि सुखं तु दुःखमेव ॥३७॥
-तापदुःखतामेव द्रदयति-- 'प्राकपश्चाच्चारतिस्पर्शात् पुटपाकमुपेयुषि
इन्द्रियाणां गणे तापव्याप एव न निर्वृतिः ॥६८।। - टी० पुटपाकमुपेयुपि' यत्रोषधी क्षिप्त्वा समन्तादाहो दीयते स पुटपाकः कथ्यते, तादृशे इन्द्रियाणां गणे मति, 'प्रापश्चाञ्चारतिस्पर्शात्' =पूर्व विषयसुखानुभवप्राप्तयेऽरतिसत्कप्रचण्डतापो भवेच्च तत्प्राप्त्यनन्तरं पुनस्तत्प्राप्त्यर्थकतीवेच्छाजन्यः प्रचण्डस्तापस्तूस्थित एवाऽस्ति, यथार्थतयेन्द्रियाणां गणः पुटपाकसमान एवाऽस्ति, येन समन्ततः प्रचण्डस्तापोऽनुभूयत एवाऽर्थात् तापव्याप्तिविशिष्टेऽक्षाणां गणे सति नितिः -शान्तिरेव नेति ॥६॥
॥४४॥
Jan Education Internatio
For Private & Personal use only
A
ww.jainelibrary.org