SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ अध्यात्म पारः ॥४३९॥ (१) पुण्यजं सुखं दुःसत्वेन परिणामादिहेतुभिश्चतुर्भिः साध्यते'परिणामाच्च तापाच्च संस्काराच्च बुधै मतम् । गुणवृत्तिविरोधाच्च, दुःखं पुरायभवं सुखम् ॥४॥ टी० युधैः याज्ञपुरुषैः परिणामाच्च तापाच्च संस्काराच्च गुणवृत्तिविरोधाच्च पुण्यभवं सुखं दुःखंदुःखन्वेन मतमभिप्रेतमिति ॥१४॥ -परिणामतः पुण्यभवं सुखं दुःखमेव-- 'देहपुष्टे नरामर्त्य-नायकानामपि स्फुटम् । महाऽजपोषणस्येव, परिणामोऽतिदारुणः ॥६५।। टी. 'नरामर्त्य नायकानामपि' नरनायकाना-चक्रवादीनां निर्जरनायकानां-सुरेन्द्राणां, अपि:अन्यस्य च का वार्ता ? स्फुट-स्पष्टतया, 'देहपुष्टेः' पौगलिकविषयसुखभोगपुष्टिहेतुतः, 'परिणामोऽतिदारुणः =अत्यन्तभयङ्करनरकादिदुर्गतिदुःखप्राप्तिरूपाऽऽयतिफलरूपपरिणामो भवति 'महाऽजपोषणस्येव' यथा सानिकगहे पूर्वमनुकूलभोजनद्वाराऽज महान्तं सोनिकः करोति, पश्चान्महाऽतिथिममागमनाऽनन्तरं एकदा महाऽजगलेऽतितीक्ष्णकृपाणपतनाऽनन्तरमनन्तं दुःखं महाऽजोऽनुभवति, पश्य २ कीदृक्षोऽयं सुखपरिणामः, तथाऽत्रापि प्रकृते सङ्गमनीयमिति ॥६५॥ ॥४३॥ Jain Education Interation Far Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy