SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार: ॥४३६॥ संसारी जीवो जीवत्यपि इदं जीवानां जीवनसम्बन्धि चित्रं चरित्र के पंडिता 'हन्त ! पर्यनुयुञ्जताम्'= इदृशं कथमिति प्रश्न कत्त समर्था भवन्तु ! अपि तु न केऽपि प्रष्टुं समर्था भवेयुरिति, [ अत्र जीवस्याऽजीवात् नवतत्त्वेषु द्वितीयतत्वतो भेदनिरूपणं निश्चयनयदृष्टया पूर्ण जातमिति ॥५८|| -आत्मनः पुण्यपापतत्त्वतो भिन्नत्वं दयते'नाऽऽत्मा पुण्यं नवा पाप-मेते यत्पुद्गलात्मके । श्राद्यबालशरीरस्यो-पादानत्वेन कल्पिते ॥११॥ __टी. प्रात्मा, न पुण्यं कर्म नवा पापं कर्म, यत्-यत एते पुण्यपापकर्मणी द्वे पुद्गलात्मके-पौद्गलिके स्तः, मातः शरीरमध्ये बालरूपाऽऽत्मनः सर्वप्रथमं शरीरबन्धो-शरीररचना भवति, तस्योपादानकारणत्वेन पुण्यपापकर्मणी कल्पिते-अभिमते स्तः, अर्थादेतत्पुण्यपापमयकार्मणशरीरेणैव, तद्बालाऽऽन्मनः शुभाऽशुभाऽऽत्मकं शरीरं विश्यमानमस्ति ॥५६॥ -पुण्यं कर्म शुभं कथं ?-- 'पुण्यं कर्म शुभं प्रोक्तं, अशुभं पापमुच्यते । तत्कथं तु शुभं जन्तून् , यत्पातयति जन्मनि ॥६॥ ॥४३६॥ JainEducation Intemaste For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy