________________
अध्यात्मसारः
॥४३५111
स्यूस्तरात्मनो जीवनं न सम्भवेदिति ॥५६॥
-शुद्धज्ञानादिभावप्राण जीवत्यात्मा सदा'एतत् प्रकृतिभूताभिः शाश्वतीभिस्तु शक्तिभिः ।
जीवत्यात्मा सदेत्येषा, शुद्धद्रव्यनयस्थितिः ॥५७॥ ___टी० एतत प्रकृतिभूताभिः' एताभि नवीर्य सदाऽश्वामनित्यस्थितिभिः, अथवैतश्याऽऽत्मनः प्रकृतिभूनाभिः, शाश्वतीभिः, शक्तिभिः, ज्ञानवीर्यसदाऽश्वासनित्यस्थितिरूपाभिरात्मा सदा जीवति, न तु विकारस्वरूप दशभिर्द्रव्यप्राणः शक्तिरूपैरिति, 'एपा शुद्रव्यनस्थितिः' निश्चयनयविशेषसंग्रह-- नयादिरूपशुद्धदव्यार्थिकनयानां स्थितिमर्यादेति ॥७॥
__ -जीवानां जीवनचरित्रं चित्ररूपं दृश्यते'जीवो जीवति न प्राणे-विना तैरेव जीवति ।
इदं चित्रं चरित्रं के हन्त ! पर्यनुयुञ्जताम् ॥ ५ ॥ टी. अस्मिन् संसारपर्याये जीवो थै द्रव्यप्राणे विना न जीवत्येव, ते द्रव्यप्राणे विना सिद्धत्वपर्याये जीवो जीवति, तथा येः शुद्धभावप्राणे विना सिद्धजीवो न जीवत्येव, तैः शुद्धकेवलभावप्राणे विना
॥४३५॥
Tein Education Internation
For Private & Personal use only
T
w w.jainelibrary.org