SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ||४३३|| Jain Education Internati गण्यमानं भवेत्तदा संसारिषु जीवेष्वेव जीवत्वमागच्छे निर्मलज्ञानेषु सिद्धात्मसु द्रव्य (अप्रधान) प्राणाभावात् अजीवत्वमागच्छेत् ॥ ५४ ॥ - नामभिः सह द्रव्यप्राणानां सङ्ख्या 'इन्द्रियाणि बलं श्वासोच्छ्वासो ह्यायुस्तथा परं । द्रव्यप्राणाश्चतुर्भेदाः पर्यायाः पुद्गलाऽऽश्रिताः ।। ५५ ।। टी० चतुर्धा द्रव्यप्राणाः मूलभेदा: १ इन्द्रियाणि २ बलं ३ श्वासोच्छ्वासः ४ आयुः अवान्तरभेदाः ५ स्पर्शनादीनि पञ्चेन्द्रियाणि ३ मनोवचःकाय मेदात्रिविधं बलम् १ एकविधः १ एकविधम् १० एते चतुर्भेदा द्रव्यप्राणाः पुद्गलाऽऽश्रिताः - पौद्गलिकाः पर्यायाः - परिणामविशेषा इत्यर्थः ॥ ५५ ॥ For Private & Personal Use Only ।।४३३॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy