________________
अध्यात्म
सार:
||४३३||
Jain Education Internati
गण्यमानं भवेत्तदा संसारिषु जीवेष्वेव जीवत्वमागच्छे निर्मलज्ञानेषु सिद्धात्मसु द्रव्य (अप्रधान) प्राणाभावात् अजीवत्वमागच्छेत् ॥ ५४ ॥
- नामभिः सह द्रव्यप्राणानां सङ्ख्या
'इन्द्रियाणि बलं श्वासोच्छ्वासो ह्यायुस्तथा परं । द्रव्यप्राणाश्चतुर्भेदाः पर्यायाः पुद्गलाऽऽश्रिताः ।। ५५ ।।
टी० चतुर्धा द्रव्यप्राणाः
मूलभेदा:
१ इन्द्रियाणि
२ बलं
३ श्वासोच्छ्वासः
४ आयुः
अवान्तरभेदाः
५ स्पर्शनादीनि पञ्चेन्द्रियाणि
३ मनोवचःकाय मेदात्रिविधं बलम्
१ एकविधः
१ एकविधम्
१०
एते चतुर्भेदा द्रव्यप्राणाः पुद्गलाऽऽश्रिताः - पौद्गलिकाः पर्यायाः - परिणामविशेषा इत्यर्थः ॥ ५५ ॥
For Private & Personal Use Only
।।४३३॥
www.jainelibrary.org