________________
अध्यात्म
सार:
॥४३२॥
टी. अनया शैल्या 'पुद्गलादिपश्चकाजीवद्रव्यत आत्मा भिन्नोऽस्तीत्येतद्वस्तु निश्चयनयमतेन स्थिरीभृतमस्ति अर्थादात्मनि जीवत्वमेव, अजीवत्वं नास्त्येवेत्येतद्वस्तु स्थितमेव परन्तु 'व्यक्तिभेदनयादेशात व्यक्तीनां भेदो यत्र स नयः व्यक्तिभेदनयः, तस्यादेशादपेक्षया तु आत्मनि, अजीवत्वमपि मन्यते, अर्थाद् व्यक्तीनां भेदं पातयन्नयरूपादेशो व्यवहारनय उच्यते निश्चयदृष्टया तु सिद्धसंसारिरूपव्यक्तिद्वयस्वरूपो भेदो न पतति परन्तु व्यवहाग्नयः-जीवो द्विविधः सिद्धसंसारिभेदादित्येवं व्यक्तिभेदं प्रतिपद्यने, तस्मात्तदपेक्षया सिद्धे च संमारिणि जीवेऽजीवत्वमपि साध्यमानममास्तीति ।।५३।।
-द्रव्यभावप्राणाभावविवक्षया सिहसंसारिजीवयोरजीवत्वम्-- 'यजीवा जन्मिनः शुद्धभावप्राणव्यपेक्षया ।
सिद्धाश्च निर्मलज्ञाना द्रव्यप्राणव्यपेक्षया ॥५४॥ टी. शुद्धा (निरावरणा-निदोपा:-केवला) ये भावप्राणाः शुद्ध-ज्ञानादिगुणा उच्यन्ते, इन्द्रियाद्या दश द्रव्यप्राणा उच्यन्ते यदि ज्ञानादिगुणस्वरूप-शुद्ध-केवल-भावप्राणाऽपेक्षया जीवे जीवत्वं गण्यमानं चेनदा मिद्धेषु जीवेष्वेव जीवत्वं गण्येन, जन्मिधु-संसारिषु जीवेष्वजीवत्वं गण्येत, यतो जन्मिनां, शुद्धज्ञानादिगुणानामप्रादुर्भावात्तेषां ज्ञानादयः शुद्धभावरूपा न सन्ति, किश्च यदि द्रव्यप्राणै र्जीवे जीवत्वं
॥३२॥
Jain Education Interne
For Private & Personal use only
www.jainelibrary.org