SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ अध्यात्म-1 सार: ॥४३०॥ द्रव्यं जगुजिंनाः'=गुणभेदप्रयुक्तपुद्गलद्रव्यभित्रमात्मात्मनामकद्रव्यं, जिनाः-रागद्वेषजेतारः सर्वज्ञाः कथितवन्त इति ॥४८॥ -धर्मास्तिकायात्मद्रव्ययो गुणभेदेन भेदः'धर्मस्य गतिहेतुत्वं, गुणो ज्ञानं तथाऽऽत्मनः । धर्माऽस्तिकायात्तद्भिन्न-मात्मद्रव्यं जगुर्जिनाः ॥४॥ टी० धर्माऽस्तिकायस्य गतिहेतुत्वं वर्त्तते तथाऽऽत्मनः गुणो ज्ञानमस्ति, यथा समस्तधनादिरूपाजीवद्रव्यपगलद्रव्यत आत्मद्रव्यं भिन्नमस्ति, तथा धर्मास्तिकायद्रव्याद् भिन्नमात्मद्रव्यं जगुर्जिनाः ।।४६॥ -अधर्माऽस्तिकायाऽऽत्मद्रव्ययो गुणभेदेन भेदः-- 'अधर्मे स्थितिहेतुत्वं, गुणो ज्ञानगुणोऽसुमान् । ततोऽधर्मास्तिकायाऽन्यदात्मद्रव्यं जगुर्जिनाः ॥५०॥ टी० अधर्मास्तिकायस्य गुणः स्थितिहेतुत्वमस्ति, यदाऽसुमान्-जीवो ज्ञानगुणोऽस्ति, अधर्माऽस्तिकायनामकाजीवद्रव्यतोऽपि, आत्मद्रव्यमन्यद्-भिन्नं जगुर्जिना इति ॥१०॥ -आकाशाऽस्तिकायाऽऽरमद्रव्ययोगुणभेदेन भेदः-- ||४३०॥ Jain Education Intemer For Private & Personal use only www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy