SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ अध्यात्म M४२९॥ -सन्निकृष्टविप्रकृष्टपदार्थेभ्यो भिन्नताऽऽत्मनःसन्निकृष्टान्मनोवाणीकर्मादेरपि पुद्गलात् । विप्रकृष्टाद् धनाऽऽदेश्व, भाव्यैवं भिन्नताऽऽत्मनः ॥४७॥ टी. 'आत्मनः सन्निकृष्टाव-ममीपस्थान पुद्गलात-मर्तपुद्गलपरिणामात् , मनसो, वचसः, कर्मादेरपि भिन्नताऽऽत्मनो भाव्या, तथा चाऽऽस्मनो विप्रकृष्टात-दरस्थाद् धनादेः पुद्गलपरिणामाद् भिन्नताऽऽत्मनो भाव्येति ॥४७॥ -गुणभेदेन पुद्गलाऽऽत्मनो भेंदो दर्यते'पुद्गलानां गुणो मूत्ति-रात्मा ज्ञानगुणः पुनः । पुद्गलेभ्यस्ततो भिन्नमात्मद्रव्यं जगुजिनाः ॥४॥ टी० 'पुद्गलानां गुणो मूर्तिः'-ये मनोवर्गणाद्याः पुद्गलाः सन्ति तेषां गुणा मूर्तिः रूपरसगन्धस्पर्शादिरूपा मूर्तिरुच्यते 'रूपिणः पुद्गलाः' रूपिता-रूपं-पूर्तत्वं-मतिः-पुद्गलत्वमित्यादयः पर्यायशब्दाः । 'पुनरात्मा ज्ञानगुण:' =ज्ञानं गुणो यस्य म आत्मा ज्ञानगुण उच्यते, आत्मनो गुणो रूपादि स्त्येव, परन्तु ज्ञानं गुणोऽस्त्येव, ततः तस्मात्कारणात , पुद्गलेभ्यः परमाणस्कन्धतत्परिणामेभ्यः 'भिन्नमात्म ॥४२९॥ Jain Education Intemallina For Private & Personal use only | www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy