SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४२८॥ -वेदनाया विशेषार्थ:ज्ञानाख्या चेतना बोधः, कर्माऽऽख्या दिष्टरक्तता। जन्तोः कर्मफलाऽऽख्या सा, वेदना व्यपदिश्यते ॥१५॥ टी० जन्तोरात्मनो ज्ञानाऽऽख्या-ज्ञानलक्षणा चेतना बोध इति व्यपदिश्यते, आत्मनो द्विष्टरक्ततारागद्वेषरूपा 'कर्माऽऽख्या कर्मलक्षणा चेतनेतिकथ्यते जीवस्य या कर्मकलाख्या-कर्मफलनामिका चेतनाऽस्ति मा वेदनारूपेण व्यपदिश्यते-व्यवहियते अर्थाज्जीवस्य तृतीय भेदरूपा चेतनव वेदनोच्यते तस्माद् वेदनाया उद्भवहेतु नाऽऽत्मनि मृर्त्तत्वकल्पना कपोलकल्पनामात्रैव ॥४५।। -नाऽऽत्माऽमूर्त्तत्वं चैतन्यं चातिवर्तते'नाऽऽत्मा तस्मादमूर्त्तत्वं, चैतन्यं चातिवर्तते । श्रतो देहेन नैकत्वं, तस्य मूर्तेन कहिंचित् ॥४६॥ . टी. आत्मा, अमूर्त्तनामुल्लध्य मृत्तों न भवति, तथा चेतन्यमुल्लध्य कदाचिञ्जडदेहरूपो देहादभिः नो न भवति तस्मादेवाऽऽत्मा, मृाद दहाद मिनोऽस्ति. अतः कुत्राऽपि-कदाचिन्मलेन देहेन सममेकत्वं न तस्याऽऽत्मनः, कदापि तादृशमन दहेन सह तस्यात्मनोऽभिन्नता-तादात्म्यं न सम्भवतीति ।।४६।। ||४२८॥ Jain Education Interation For Private & Personal use only I w.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy