________________
अध्यात्म सार:
॥४२८॥
-वेदनाया विशेषार्थ:ज्ञानाख्या चेतना बोधः, कर्माऽऽख्या दिष्टरक्तता।
जन्तोः कर्मफलाऽऽख्या सा, वेदना व्यपदिश्यते ॥१५॥ टी० जन्तोरात्मनो ज्ञानाऽऽख्या-ज्ञानलक्षणा चेतना बोध इति व्यपदिश्यते, आत्मनो द्विष्टरक्ततारागद्वेषरूपा 'कर्माऽऽख्या कर्मलक्षणा चेतनेतिकथ्यते जीवस्य या कर्मकलाख्या-कर्मफलनामिका चेतनाऽस्ति मा वेदनारूपेण व्यपदिश्यते-व्यवहियते अर्थाज्जीवस्य तृतीय भेदरूपा चेतनव वेदनोच्यते तस्माद् वेदनाया उद्भवहेतु नाऽऽत्मनि मृर्त्तत्वकल्पना कपोलकल्पनामात्रैव ॥४५।।
-नाऽऽत्माऽमूर्त्तत्वं चैतन्यं चातिवर्तते'नाऽऽत्मा तस्मादमूर्त्तत्वं, चैतन्यं चातिवर्तते ।
श्रतो देहेन नैकत्वं, तस्य मूर्तेन कहिंचित् ॥४६॥ . टी. आत्मा, अमूर्त्तनामुल्लध्य मृत्तों न भवति, तथा चेतन्यमुल्लध्य कदाचिञ्जडदेहरूपो देहादभिः नो न भवति तस्मादेवाऽऽत्मा, मृाद दहाद मिनोऽस्ति. अतः कुत्राऽपि-कदाचिन्मलेन देहेन सममेकत्वं न तस्याऽऽत्मनः, कदापि तादृशमन दहेन सह तस्यात्मनोऽभिन्नता-तादात्म्यं न सम्भवतीति ।।४६।।
||४२८॥
Jain Education Interation
For Private & Personal use only
I
w.jainelibrary.org