SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार: ॥४२७॥ Jain Education Internat टी० यथा, 'अक्षद्वारा 'इन्द्रियद्वारा जायमानं घटादिविषयकप्रत्यक्षज्ञानमात्मा, स्वयमात्मनि परिमयति 'घटादिज्ञान परिणामवानहमिति - तथा, इष्टानिष्टाः - अनुकूल प्रतिकूला ये विषयास्तेषां म्पद्वारेण प्राप्तिद्वारा जायमानामनुभवरूपां वेदनामात्मा स्वयमात्मनि परिणमयति यथा 'सुखादिविषयका नुभव वेदना परिणाम परिणतोऽहमिति अत्र ज्ञानादिपरिणामे शुद्धस्वशक्तिः कारणम् वेदनादिपरिणामे शुद्धस्वशक्तिः कारणम् इत्यन्तरं विज्ञेयम् अर्थाद् वेदनानामक परिणामं प्राप्तवन्यात्मनि, वेदनानिमित्त मूर्तताया मतं एगस्तमिति ॥ ४३ ॥ - विपाककालप्राप्त्यनन्तरं वेदनापरिणाम्यात्मा विपाककालं प्राप्याsसौ, वेदनापरिणामभाक् । " मूर्त निमित्तमात्रं, नो, घटे दवदव ||२४|| टी. यदा तत्तद्वेदना परिणाम भोगकालरूपविपाककाल आयाति तदा तदा तत्तद्वेदना परिणाममात्मा, वेदयते, अस्यां वेदनायां मृर्त्तद्रव्यरूपं कर्म, निमित्तमात्रमस्ति, परन्तु तत्कर्मात्मना सकत्वं प्राप्तमित्युक्त्वा कर्मणो वेदनाभोगस्याऽन्वयि - उपादानकारणं कर्म कथयितुं न शक्यते । यथा घटं प्रति मृत्तिकोपादानकारणमवश्यमस्ति, किन्तु दण्ड उपादानमन्वयिकारणं नास्ति, तथा मूर्त्तकर्माऽपि वेदना भोगं प्रति उपादानमन्वयिकारणं नास्त्येवेति ॥ ४४ ॥ For Private & Personal Use Only ॥४२॥ www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy