________________
अध्यात्म
सारः
।
॥४२६॥
वेदनाऽपि न मूर्त्तत्व-निमित्ता स्फुटमात्मनः ।
पुद्गलानां तदापत्ते, किन्तशुद्धस्वशक्तिजा ॥४२॥ ___टी० व्यवहारनयेन यदुक्तं 'आत्मनो वेदनादिविषयानुभवस्तस्मादात्मनि मूर्तता कल्पनीयेति तन्निश्चयो न सहतेऽपित वक्ति च 'मृतता भवेत्तदेव वेदनादिविषयकोऽनुभवो भवेदेवेत्याग्रहश्चेत्तदा परमाण्वादिपुद्गलेष्वपि मूर्तताऽस्ति तदा तेषु पुद्गलेषु. आघातादौ जायमाने वेदनादिकानुभवस्यापत्तिरागमिष्यति, अर्थात् सुखादिविषयकानुभवमात्रेणात्मनि न मृर्त्तता मन्तव्या
नन्वेवं सत्यात्मनि सुखादिवेढनाया अनुभवः कुतो भवतीति चेत किन्त्वशुद्धस्वशक्तिजा' अशुद्धा या स्वस्यात्मनः शक्तिस्तजन्या अशुद्धस्वशक्तिजा वेदना अर्थात् कर्मसंयोगोपाधिवशाद्, विशुद्धशक्तिरूपशुद्धोपयोगो मलिनः सज्जातस्ततोऽशुद्धस्वशक्तितो वेदनाया अनुभवो भवति, परन्तु मुर्तत्वाधीनो नो वेदनाऽनुभव इति । ४२॥
-स्वयं परिणमत्ययमात्मवेदानाम'अक्षद्वारा यथा ज्ञानं, स्वयं परिणमत्ययम् । तथेष्टानिष्टविषय-स्पर्शद्वारेण वेदनाम् ॥४३।।
॥४२६॥
Jain Education Internatio
For Private & Personal use only
www.jainelibrary.org