________________
अध्यात्मसार:
॥४२॥
- अथाऽऽगामिषु श्लोकेषु व्यवहारनयसम्मतं, आत्मनो देहकर्मधन पुण्यादिभिः सहाऽभिन्नत्वमस्ति, तन्निराकृन्य देहादिभिः सहान्मनः पृथकत्वं साधयितु निश्चयनयः सज्जो भवति, अस्मिन निश्चयनयमतप्रतिपादने शेषोऽधिकारः पूर्णा भविष्यति
व्यवहारनयसम्मतदेहेन सहात्मन एकत्वमण्डनम्'देहेन सममेकत्वं, मन्यते व्यपहारवित् ।
कथञ्चिन्मूर्नतापत्ते वेदनादिममुद्भवात् ॥३॥ टी. व्यवहारनयः- व्यवहारवित्'व्यवहारनयवेत्ता, देहेन सहात्मन एकत्वं मन्यते, अर्थाद् व्यवहारनयः देहेन सहाऽऽन्माऽभिन्नोऽस्ति, यतो यदा देहे दण्डादिना घातो लगति तदा तज्जन्यवेदनाऽऽ. त्मन्युद्भवति, यत्र वेदनादेरुद्भवो भवति, तत्र मृततैव स्यात , अमूर्तता तु नैव, एबमात्मनि कथंचिन्मूसंता भवेच्च तन्मूत्तता हेतुनाऽऽन्मा देहेन महाऽभिन्नो मन्तव्यः, तथाप्रतिपत्तिं विनाऽऽत्मनि मृतता, नागच्छेदिति ॥३४॥
-व्यवहारसम्मतकथं चिन्मूर्ततां निश्चयः खण्डयति'तनिश्चयो न सहने, यदमूर्ती न मूर्त्तताम् । अंशेनाऽप्यवगाहेत, पावकः शीततामिव ॥३५।।
।४२१॥
Jain Education Internat
For Private & Personal use only
snaww.jainelibrary.org