SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसारः ॥४१९॥ 'गन्धर्वनगरादीना-मम्बरे डम्बरो यथा । तथा संयोगजः सर्गो विलासो वितथाऽकृतिः ॥३०॥ टी० यथा सायं समये गगने मेघमालानिष्पनगन्धर्वनगरादीनामाडम्बर:-आभासो दृश्यते, स भ्रमात्मकः, बस्तुतो गन्धवनगरादिर्नास्ति, तथा संयोगजःसर्गः-संसारः (सर्वो) बिलामः-लीलाम्वरूपः, वितथाऽऽकृतिः मिथ्याऽऽकारमयोऽस्तीति ॥३०॥ - इति शुद्ध नयाऽऽयत्तमेकत्वं प्राप्तमाऽऽत्मनि'इति शुद्धनयाऽऽयत्त-मेकत्वं प्राप्तमात्मनि । अंशादिकल्पनाऽप्यस्य, नेष्टा यत्पूर्णवादिनः ॥३१।। टी० इत्येवं शुद्धनिश्चयनयेन सिद्धं भवति, यद् ‘आत्मनि ज्ञानादेश्चाऽन्यात्मनां यो भेदो व्यवहारनयेन मतोऽस्ति स भ्रान्तोऽस्ति, आत्मनि तु ज्ञानादेश्चाऽन्याऽऽत्मनामेकत्वमेव प्राप्तं भवति, किञ्चेष नयस्तु पूर्णस्वरूपमेव स्वरूपत्वेन वदन वर्ततेऽतोऽस्याऽऽत्मनः प्रदेशरूपांशादिकल्पनाऽपि 'नेष्टा' =न सम्मतिविषयीकृतेनि शुद्धनयस्तु पूर्णवाद्येव भवतीति ॥३१॥ ॥४१९॥ Jain Education Intema Far Private & Personal use only |www.jainelibrary.org
SR No.600054
Book TitleAdhyatmasara
Original Sutra AuthorYashovijay Upadhyay
AuthorBhadrankarvijay
PublisherBhuvan Bhadrankar Sahitya Prachar Kendra
Publication Year1985
Total Pages616
LanguageSanskrit
ClassificationManuscript, Spiritual, Religion, & Philosophy
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy